This page has not been fully proofread.

न्यायकोशः ।
 
-
 
प्रादेशिकत्वम् – दैशिकाव्याप्यवृत्तित्वम् (मु० गु० ) ( दि० गु० पृ०
१९५ ) । यथा विभुविशेषगुणानाम्
 
इति ।
 
संयोगविभागयोश्च प्रादेशिकत्वम्
( भा० प० को० १०० ) । विभुविशेषगुणाश्च शब्दः बुद्धिः सुखम्
दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः अधर्मः भावनाख्यसंस्कारश्च इति ।
प्रापणम् - नयनम् ( ग० व्यु० का० २ पृ० ४५ ) ।
प्राप्ति : - १ संबन्धः । यथा अप्राप्तयोस्तु या प्राप्तिः सैव संयोग ईरितः
( भा० प० गु० श्लो० ११६ ) इत्यादौ । २ लाभः । स च स्वत्वाव-
च्छिन्नो व्यापारः । यथा धनं प्राप्नोतीत्यादौ धात्वर्थः ( श० प्र०
को० ७२ टी० पृ० ९७) । ३ प्रापणम् । ४ संहतिः । ५ अणिमाद्यष्ट-
विधैश्वर्यान्तर्गतैश्वर्यविशेषः । तदुक्तम् अणिमा महिमा चैव गरिमा लघिमा
तथा । प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टभूतयः ॥ इति । ६ सुखाङ्ग-
विशेष: इत्यालंकारिका आहुः । अत्रोच्यते संप्रधारणमर्थानां युक्तिः
प्राप्तिः सुखागमः ( सा० द० परि० ६ श्लो० ३४४ )
७ जरासंधसुता । ८ कंसभार्या ( भा० स० १३ ) ( हरिवंश० ९१ ) ।
९ कामभार्या इति पौराणिका आहुः (भा० आ० अ० ३६ ) ( वाच० ) ।
प्राप्तिसमः – ( जातिः ) [ क ] प्राप्य साध्यमप्राप्य वा हेतोः प्रायोवि-
शिष्टत्वात् असाधकत्वाच्च प्राप्तिसमः ( गौ० ५/१७ ) । हेतुः प्राप्य वा
साध्यं साधयेदप्राप्य वा । न तावत्प्राप्य । प्राध्यामविशिष्टत्वादसाधकः ।
द्वयोर्विद्यमानयोः प्राप्तौ सत्यां किं कस्य साधकं साध्यं वा । प्राप्त्या प्रत्य-
वस्थानं प्राप्तिसमः ( वात्स्या० ५११७ ) । प्रतिकूलतर्क देश नाभासोयम्
( गौ० वृ० ५।११७ ) । [ख] प्राध्या अविशेषाद निष्टापादनेन प्रत्य--
बस्थानम् ( गौ० वृ० ५१११७ ) । अत्र प्राप्तिश्च साध्यहेत्वोः सामाना-
धिकरण्यम् ( नील० पृ० ४४ ) । यथा आत्मा सक्रियः क्रियाहेतुगुण-
वत्त्वादित्यादौ क्रियाहेतुगुणवत्वेनैव किमिति क्रियावत्वं साभ्यते । किमिति
क्रियावस्त्रेन तादृशगुणवत्वं न साध्यते । उभयोरविशेषादिति ( नील०
पृ० ४४) । [ग] प्राप्य साध्यं साधयति हेतुश्चेत्प्राप्तिकर्मणः । साभ्यस्य
पूर्वसिद्धिः स्यादिति प्राप्तिसमोदयः ॥ ( ता० २० २ श्लो० १११) ।
 
१ अविशिष्टत्वादिति पदच्छेदः ।