This page has not been fully proofread.

न्यायकोशः।
 
इति स्मृतः ॥ ( पु० चि० पृ० ३४ ) । २ प्रातःकाल: आदित्यो-
•दयमारभ्य यावत्तु दशनाडिका: । प्रातःकाल इति ख्यातः स्थापना-
रोपणादिषु । ( पु० चि० पृ० ६४ ) । ३ सार्धप्रहरात्मकः कालः
इति कर्मज्ञा आडुः । स च वृद्धिश्राद्धाङ्गम् । तत्रोक्तम् प्रहरोप्यर्घसंयुक्तः
प्रातरित्यभिधीयते ( नि० सि० ) इति ।
 

 
A NAS
 
प्रातिपदिकम् – १ [ क ] नामवदस्यार्थोनुसंधेयः (श० प्र०) । [ख]
अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ( पा० सू० १।२।४५ ) इति वैया-
करणा आहुः । अत्रार्थवत्वं च एतत्संज्ञाफलीभूतविभक्तीतरसममि-
व्याहारानपेक्षया लोकेर्थविषयकबोधजनकत्वम् ( श० शेखरे ) । २ प्रति-
पत्तिथिभवो वह्निः प्रातिपदिकः इति याज्ञिका आहुः ( वाच ० ) "
प्रातिभाव्यम् – विश्वासार्थ पुरुषान्तरेण सह समयः ( मिताक्षरा अ० २
लो० ५३ ) ।
 
-
 
प्रातिभासिकम् – ( सत्त्वम् ) लौकिकेन प्रमाणेन यद्वाष्यं लौकिकेवधौ ।
तत्प्रातिभासिकं सत्त्वं बाध्यं सत्येव मातरि ॥ (सर्व० सं० पृ० ४४६ शां०) ।
प्रातिस्विकम् -[ क ] विशेषधर्मः । यथा घटस्य प्रातिस्विको धर्मो घट-
निष्ठं तद्व्यक्तित्वम् । [ ख ] असाधारणधर्मः इति केचिदाहुः ।
प्राथमकल्पिकः – (योगी) अभ्यासी प्रवृत्तमात्रज्योतिः ( सर्व० सं०
पृ० ३८४ पातञ्ज० ) ।
 
-
 
प्रादुर्भाव: - १ प्रथमप्रकाशः । २ आविर्भावः । यथा देवक्यां देवरूपिण्यां
विष्णुः सर्वगुहाशय: । प्रादुरासीद्यथा प्राच्यां दिशीन्दुरिव पुष्कलः ॥
( भाग० स्कं० १० अ० ४ श्लो० ९) इत्यादौ ।
 
-
 
प्रादेशिकगुणत्वम् – स्वाधिकरणवृत्तिदैशिका
भावप्रतियोगिगुणत्वम् ( ल०
व० ) । यथा विभूनां विशेषगुणानाम् संयोगस्य विभागस्य च प्रादे-
शिकगुणत्वम् ( भा० प० श्लो० १०० ) । अत्राधिकं तु अव्याप्य-
वृत्तिगुणत्वशब्दव्याख्यानावसरे संपादितम् इति तत् तत्र द्रष्टव्यम् ।