This page has not been fully proofread.

न्यायकोशः ।
 
O
 
दयगिरिसंनिहितत्वं च तनिष्ठोदयगिरिसंयुक्तसंयोगापेक्षयाल्पतरोदयगिरि-
संयुक्तसंयोगवत्त्वम् ( दि० १ । २ ) । यथा मथुरातः प्राच्यां प्रयागः इति
( दि० ११२ ) । यथा वा झळकीप्रामात्माच्यां तिरुपतिः इति ।
मथुरात इत्यत्र मथुरानिष्ठोदयगिरिसंयुक्तसंयोगपर्याप्तसंख्याव्याप्यसंख्या-
पर्याप्यधिकरणोदयगिरिसंयुक्तसंयोगवन्मूर्तवृत्तिः प्रयागः इत्यन्वयबोधः
( दि० १।२ ) । एवमन्यत्राप्यन्वय ऊह्यः ।
 
-
 
प्राचीनवंशः - ( मण्डपः ) यस्य मण्डपविशेषस्योपरिवंशाः प्रागप्राः भवन्ति
स प्राचीनवंशः ( जै० न्या० अ० ३ पा० ४ अधि० ६ ) ।
 
प्राजक:- सारथिः ( मिताक्षरा अ० २/३०० ) ।
 

 
प्राजापत्यः - (विवाहः) इत्युक्त्वा चरतां धर्म सह या दीयतेर्थिने । स कायः
पावयेत्तज्जः षट् षड्डूंश्यान्सहात्मना ॥ ( याज्ञवल्क्य०अ० १ श्लो० ६० ) ।
प्राजापत्यम् – १ रोहिणी ( पु० चि० पृ० ३०६) । २ प्रायश्चित्तविशेषः ।
त्र्यहं प्रातत्र्यहं सायं त्र्यहमद्यादयाचितम् । त्र्यहं परं तु नाभीयात्प्रा-
जापत्यं चरन्द्रिजः ॥ (पु० चि० ४९) ।
 

 
प्राडिवाकः - विवादानुगतं पृष्ट्वा ससभ्यस्त प्रयत्नतः । विचारयति येनासौ
प्राडिवाकस्ततः स्मृतः ॥ ( मिताक्षरा अ० २ श्लो० ३ ) ।
 
-
 

 
प्राणः - १ ( वायुः ) [ क ] मुखनासिकाम्यां निष्क्रमणप्रवेशनात्प्राणः
( दि० ११२) । स च विषयात्मको वायुः ( त० सं० ) । शरीरेन्द्रिय-
विषयात्मकवायुभ्यो भिनचतुर्थः प्राणाख्यो वायुः इत्यप्याकरग्रन्थेषु
प्रतिपादितम् । सत्तस्मादेवावगन्तव्यम् । [ख] शरीरान्तःसंचारी वायुः । स
चैकोपि हृदयादिस्थानभेदात् मुखनिर्गमादिक्रियाभेदाञ्चेत्येवमुपाधिभेदात्
प्राणापानादिसंज्ञां लभते ( त० सं० ) ( सि० च० ) ( मु० १ ) ।
यथा मूलाधारोद्गतः प्राणः ( शा० ति० ) इत्यादौ । [ग] कश्चित्
प्राणो वायुविशेष एव । स चाम्तःकरणवृत्या जीवनयोनिप्रयत्नरूपया
व्याप्रियत इति कृत्वा प्राणोन्तःकरणवृत्तिः इत्यभेदनिर्देशः इत्याह ।
२ इन्द्रियाणां साधारणी कारणत्रयस्य वृत्तिः ( परिणामः ) न तु