This page has not been fully proofread.

न्यायकोशः ।
 
दी०) । अत्यन्ताभावो द्विविधः । एकपर्याप्तधर्मावच्छिन्न प्रतियोगिताकः ।
अनेक पर्याप्तधर्मावच्छिन्न प्रतियोगिताकः । आधो धर्मो घटत्वादिः । द्वितीय
उभयत्वादिः । अयमेव व्यासज्यवृत्तिरित्युच्यते ( सि० च० ४ ) ।
अथ - १ आनन्तर्यम् । २ आरम्भः । ३ प्रश्नः । ४ कार्यम् ।
( सर्वद० पृ० ३३६ - ३४३ ) ।
अदः – परोक्षबुद्धिविषय: ( दि० ४ )
-
हरिश्चन्द्रो राजेत्यादावदः शब्दार्थः ।
( दि० ४ ) ।
 
( ग० श० ) । यथा असौ
विप्रकृष्टपरोक्षव्यक्तिरिति केचित्
 
to
 
अदत्तम् – अदत्तं तु भयक्रोधशोकवेगरुगन्वितैः । तथोत्कोचपरीहासव्य-
व्यासच्छलयोगतः ॥ बालमूढाखतन्त्रार्तमत्तोन्मत्तापवर्जितम् । कर्ता ममेदं
कर्मेति प्रतिलामेच्छया च यत् ॥ अपात्रे पात्रमित्युक्ते कार्ये वा धर्मसंयुते ।
यदत्तं स्यादविज्ञानाददत्तमिति तत्स्मृतम् ॥ ( मिताक्षरा २।१७६ )
 
-
 
अदृष्ट॑म् – ( गुणः ) [ क ] धर्माधर्मशब्दवदस्यार्थोनुसंधेयः ( भा०प०) ।
[ ख ] पुण्यपापात्मकं भोग्यम् । अपूर्वशब्दवदस्यापि व्यवहारस्तत्तन्म-
तानुरोघेन बोध्यः ।
 
अदृष्टार्थकः – ( प्रमाणशब्दः ) [ क ] यस्यामुत्रार्थः प्रतीयते सोदृष्टार्थकः
 
( वात्स्या० १।१९। ८) ।
 
[ ख ] शब्दतदुपजीवित्रणमात्रगम्यार्थकः ( गौ० वृ० ११११८ ) ।
स च स्वर्गापूर्वादीनामस्तित्वादिप्रतिपादकः शब्दः ।
 
१ अदो वासनया जन्यते । भोगप्रायश्चित्तज्ञानादिना नश्यति । अदृष्टसद्भावे
प्रमाणं चानुमानम् । तब [ क ] चैत्रस्य शरीरादिकं चैत्रस्य विशेषगुण-
जन्यं कार्यत्वे सति चैत्रस्य भोगहेतुलाचैत्र प्रयत्नजन्यकुसुमपर्यङ्कादिव दिति
( सि० च० ४ ) । [ ख ] विमता भोगव्यकयो हेतुसापेक्षा : कादाचित्कत्वात्
घटवदित्यादि । तदुक्तम्- सापेक्षत्वादनादित्वाद्वैचिभ्या द्विश्ववृत्तितः । प्रत्यात्मनिय-
मानुफेरस्ति हेतुरलौकिकः ॥ इति । चिरध्वस्तं फलायालं न कर्मातिशयं विनेवि
च (कु० १ ) । आगमस्तु - पौरुषं दैवसंपत्त्या काले फलति पार्थिव । त्रयमे-
तन्मनुष्यस्य पिण्डितं स्यात्फकावहम् ॥ इत्यादि ।