This page has not been fully proofread.

मायावादिनो वेदान्तिनस्तु दोषाभावे सति यावत्स्वायत्रसाममीप्रा-
शत्वं स्वतस्वम् । यद्धा यावस्वाश्रयग्राहकांप्रासयोग्यत्वं स्वतस्त्वम् इत्याहुः ।
एसम्मतेपि प्रमावं स्वत एकोत्पद्यते ज्ञायते च । तथाहि । प्रमात्वम् ज्ञान-
सामान्यसामग्रीप्रबरेन्यम् । न त्वधिकं गुणमपेक्षते । प्रमामात्रेनुगतगुणा-
भावात् । नापि प्रत्यक्षप्रमायां भूयोग्यवेन्द्रियसंनिकर्षः ॥ रूपाविप्रत्यक्षे
आत्मप्रत्यक्षे च तदभावात् । सत्यपि तस्मिन् पीतः शङ्खः इति प्रत्यक्षस्य
अमावाथ । अत एव नं सलिङ्गपरामर्शादि कमप्यनुमिल्खा विप्रभायां
गुणः । असलिङ्गपरामर्शादिस्थलेपि. विषयाबाधेनानुमित्यादेः प्रमायात् ।
अस्मिन्नतें खतो ब्राह्मत्वं च दोषाभावे सति यावत्त्वाश्रयमाइकसामग्री-
ब्राह्यत्वम् । तथाहि स्वाश्रयः वृत्तिज्ञानम् । तद्ब्राहकम् साक्षिज्ञानम् ।
तेन वृत्तिज्ञाने गृह्यमाणे तनतं प्रामाण्यमपि मुझते । न चैवं प्रामाण्य
संशषानुपपत्तिः । तत्र संज्ञयानुरोधेन दोषस्यापि सत्त्वेन दोषाभाषघटित-
स्वायग्राहकाभावेन तव प्रामाण्यस्यैवाग्रहात् इति ( वेदा०प० अनुपल-
ब्धिपरि० पृ० ७१) । यद्वा यावत्स्वाश्रयप्राहकप्राशत्वयोन्याचं त्वतत्त्वम् ।
संशयस्थले प्रामाण्यस्योक्तयोग्यतायाः सत्त्वेपि दोषबशेनामहात् न संशया-
नुपपत्तिः इति । अप्रामाण्यं तु न ज्ञानसामान्यसामग्रीप्रयोज्यम् । प्रमाया-
मप्यप्रामाण्यापत्तेः । किं तु दोषप्रयोज्यम् । नाप्यप्रामाण्यम् याबस्स्वाश्रय-
माइकमाशम् । अप्रामाण्यघटकतदभावत्वादेर्वृत्तिज्ञानानुपनीतत्वेन सा-
क्षिणा ग्रहीतुमशक्यत्वात् । किंतु विसंवादिप्रवृत्यादि लिङ्ग कानुमित्यादि-
विषयः इति परत एवाप्रामाण्यमुत्पद्यते ज्ञायते चेति ( वेदान्तप●
अनुपलब्धिपरिच्छेदः पृ० ७१-७२ ) । तत्र प्रमात्वं स्वतोमासमिति
वदतां मीमांसकानामयमाशयः । यथा दूरात्प्रत्यक्षेण इन्द्रियेण जला-
दिज्ञाने जाते तत्र लतः एव यथार्थज्ञानत्वरूप प्रामाण्यमयधार्य जलार्थी
प्रवर्तते । ज्ञानमहे तद्गतप्रामाण्यस्यापि ग्रहाय्प्रमात्वस्य स्वतस्त्वमुपपद्यते
( त० कौ० प्रामा० पृ० १८) इति । अन्यत्र चेत्थमुक्तम् । मीमांसक-
मते प्रामाण्यत्व स्वतस्त्वं द्विविधम् उत्पत्तौ इतौ चेति । तत्र उत्पत्तौ
स्वतस्त्वं नाम ज्ञानकरणमाणजन्यश्वम् । वेन ब्रानं जांबते तेनैव तद्गतं
 
७१ म्या०