This page has not been fully proofread.

अत्यन्ताभावः – ( अभावः ) [ क ] यद्वस्तु यत्र न कदापि भविष्यति न
च कदाचिद्भूतं तस्य वस्तुनस्तत्रात्यन्ताभावो मन्तव्यः (बै० उ०९।१।९ ) ।
यथा वायौ रूपं नास्तीति प्रतीतिसाक्षिकोभावः (२० वि०९१११९) ।
[ख ] त्रैकौलिकसंसर्गावच्छिन्नप्रतियोगिताकोभावः ( त० सं० ) ।
[ ग ] त्रैकालिकः संसर्गाभावः ( त० कौ० )।
 
[
 
[ ष ] नास्तीत्यनुभवसिद्धो नित्यः संसर्गाभावः (न्या०म०१) (मु०१) ।
] प्रतियोग्याश्रयोभावोत्यन्ताभावः (सर्व० औलु० पृ० २३२) । य-
स्याभावस्याश्रयो भूतलादिवत्प्रतियोग्यपि संभवति सः । घटेपि घटात्यन्ता-
भावस्य सत्वात् । घटप्रतियोगिकानां प्रागभावप्रध्वंसान्योन्याभावानां तु न
कदापि घट आश्रयो भवति । घटप्रागभावस्याश्रयो मृत्पिण्डः । प्रध्वंसस्या-
श्रयः कपालानि । अन्योन्याभावस्य च पटादिः । केचित्तु ( प्राथ: ) यत्र
मूतले पूर्व घटादिकं स्थितमधापसारितं पुनरानीतं च तत्रोत्पादविनाश-
शाली सामयिकनामा चतुर्थ संसर्गाभाव एव प्रतीयते नात्यन्ताभाव
इत्याहु: ( वै० वि० ९/११५ ) । केवलाधिकरणादेव नास्तीति व्यवहा
रोपपत्तावभावो न पदार्थान्तरमिति प्राभाकरा आहुः ( दि० १) (त०
१ अत्र [ क ] अत्यन्तः - अन्तमवधिमति कान्तो नित्योभाष इति व्युत्पत्तिः ।
अत एवायमालन्तिक स्नैकालिक इत्यभिधीयते ( बै० उ० ९१९ । असो
कालिकस्ता युक्त आत्यन्तिकस्तया (त० व० २७२ ) । [[ख] अन्तं प्रति
योगिनिष्ठाभाव प्रतियोगित्यम तिक्रान्तो व्यन्तः स चासावभावध इति विग्रह ।
तस्य भाषोत्यन्ताभावश्यम् । स्वप्रतियोगिनिष्ठ स्व सहशाभावप्रतियोगिल व्यमिचार्य.
भावत्वमिति यावत् । तद्यथा-घटात्यन्ताभागस्य स्वप्रतियोगिनिष्ठात्यन्ताभावप्र-
तियोगिस्वाभाववति पटवृत्तिधर्मे सत्यासत्वं तत्राक्षतम् । घटान्योन्याभाषस तु
प्रतियोगिनिष्टान्योन्याभाषप्रतियोगित्वब्यापकत्वात्तव्यावृत्तिः (३० सा० ६०
३३४) । अत्रेवं बोध्यम्-ध्वंसप्रागभाषकाळेपि तदधिकरणेमन्ताभावो वर्तत
इति नवीननैयायिकानां मतम् । ध्वंसप्रागभाषयोरत्यन्तामावेन सह विरो
म बर्तत इति प्राचीना बदन्ति ( ० ० १ ) ( मुका ० १ ) ।
 
१ संसर्गाभागसब्दो प्रध्व्यः ।
 
३ त्रैकालिकरहि नित्यम् ( मील ) । तथाभावस्य विशेषणम् ।
 
D
 
४ तादात्म्यासिरिक संसर्ग इसके । तेन वायोग्याभावेविष्यातिः ।
म्या० को० १