This page has not been fully proofread.

५४८
 
न्यायकोशः ।
 
-
 
प्रदोषः -१ अस्तमान समारभ्य सार्धाः सप्त च नाडिकाः । प्रदोष इति
विख्यातस्त्वर्धयाममतः शृणु ॥ ( पु० चि० पृ० २२७) । २ रात्रौ
यामद्वयादर्वाग्यदि पश्येत्रयोदशीम् । प्रदोषः स तु विज्ञेयः सर्वखा-
ध्यायवर्जितः ॥ ( पु० चि० पृ० ४४२ ) । ३ त्रिमुहूर्त प्रदोषः
स्याद्भानावस्तंगते सति । नक्तं तु तत्र कुर्वीत इति शास्त्रस्य निश्चयः ॥
( पु० चि० पृ० ४६ ) ।
 
प्रधानकर्मत्वम् – ( कर्मत्वम् ) साक्षाद्धात्वर्थतावच्छेदकफलशालित्वम् ।
यथा गां दोग्धि पय इत्यादौ पयसः प्रधानकर्मत्वम् । अत्र साक्षा-
द्धात्वर्थतावच्छेदकत्वं च धातुवृत्तिग्रहविशेष्यांशे साक्षाद्विशेषणत्वम् । गां
दोग्धि पय इत्यत्र विभागावच्छिन्नक्षरणानुकूलव्यापारस्य दुहधात्वर्थत्वेन
साक्षाद्धात्वर्थतावच्छेदकी भूतक्षरणरूपफलाश्रयत्वात्पयसः प्रधानकर्मत्वम्
( ग० व्यु० का० २ पृ० ४४ ) । अत्र शब्दशक्तिप्रकाशिका-
कारास्तु मोचनानुकूलव्यापारो दुहधात्वर्थः । मोचनं च बहिःक्षरणानु-
कूलक्रिया । तत्र क्षरणं पयोनिष्ठम् । तदनुकूलक्रिया तु गोनिष्ठा ।
तथा च साक्षाद्धात्वर्थतावच्छेद की भूततादृशमोचनक्रियाश्रयत्वेन गोः
प्रधानकर्मत्वम् । तादृशक्रियायां विशेषणीभूतस्य परंपरया धात्वर्थताव-
च्छेदकस्य क्षरणस्याश्रयः पयः इति पयसः अप्रधानकर्मत्वम् इत्यङ्गीचक्रुः
( श० प्र० श्लो० ७३, ७७ टी० पृ० ९८, १०५) । वैयाकरणास्तु
कर्तृप्रत्ययसमभिव्याहारे प्रधानभूतव्यापारविशेषणफलाश्रयत्वम् । यथा
देवदत्तो ग्राममजां नयतीत्यत्र गां दोग्धि पय इत्यत्र च अजाया गोश्व
कर्मत्वम् । अत्रायं विशेषः । ण्यन्तविषय ईदृशप्राधान्यस्यैव ग्राह्यत्वम् ।
तच्चोक्तोदाहरणयोः स्पष्टम् । तण्डुलानोदनं पचति काष्ठं भस्म करोतीत्यादौ
निर्वर्त्यमानौदनभस्मनोरेव । तन्निष्ठफल विशेषणकव्यापारस्यैव तत्सूत्रस्थ-
भाष्येण शाब्दप्राधान्यप्रतीतेः । तण्डुलरूपे कर्मणि लादय इति तु
नव्यानां प्रमाद एव । दुहादिषु भाष्ये गणनाभावाच्च । अत्र विक्केदनम्
निर्वर्तनं च पचेरर्थः । तण्डुलान् विकेदयन् ओदनं निर्वर्तयति इत्यर्थः ।
कर्तुरीप्सिततमं कर्म (पा० सू० १९११४१४९ ) इति सूत्रेणैव द्वयोः
कर्मत्वम् ( ३० म० सुबर्थ० कार० २ १०
 
८९ ) । नीहृकृष्वहां