This page has not been fully proofread.

न्यायकोशः ।
 
[ ख ] परिषदा विज्ञातस्य वादिना त्रिरभिहितस्याप्यविज्ञानम् । इदं च
किं वदसि बुध्यत एव नेत्याद्याविष्करणेन ज्ञातुं शक्यत इति
( गौ० वृ० ५/६०) । अत्र अविज्ञानमित्यस्यार्थस्तु वाक्यार्थस्या-
बोध इति । ( नीळ० )
 
-
 

 
अणुः - भोक्तुमशक्या अणवः । ( सर्वद० पृ० ७२ आर्हत० )
अणुत्वम् – परिमाणविशेषः । स च परमाणौ घणुके च तिष्ठति ।
 
अतद्गुणसंविज्ञान: - ( बहुव्रीहिसमासः ) [ क ] यो बहुव्रीहिः स्वार्थस्या-
न्वयिनि स्वार्थघटकस्याप्यर्थस्यान्वयबोधनेऽसमर्थः स इति प्राचीना
भाद्भुः । यथा दृष्टसागरमानय चित्रगुमानयेत्यादौ च ।
[ ख ] यत्र स्वार्थस्योपलक्षणतया विधेयान्वयः सः ।
त्यादौ । ( त० प्र० ख०
अतव्यावृत्तिः - तद्भिननिवर्तनम् । यथा- योगाचारबौद्धमते-नीलम्यादि
धर्मः अनीलव्यावृत्तिरूप इति ( दि० १ आत्म० पृ० १००)।
शिष्टं तु अपोह-शब्दव्याख्याने दृश्यम् ।
 
( श० प्र० )
यथा - चित्रगुरि-
पृ० ४९ )
 
-
 
अतलम् – षष्ट्यधिकशतत्रयम् । तथा हि गणकप्रसिङ्ख्या कटपयाः वर्गाः । तत्र
वर्णाक्षरसंख्यया संग्रहः । गणकप्रसिद्ध्याकार: शून्यवचनः । टकारा-
त्यष्टेन तकारेण पट् संख्या । यवगंतृतीयेम लकारेण त्रिन्त्रसंख्या। तत्राकानां
वामतो गतिरिति पूर्वोक्तप्रकारेण मेलने अतलशब्दः पष्टषधिकशतत्रय-
संख्यामाह । ( पु० चि० पृ० १० )
 
अतिक्रान्तभावनीयः - योगिविशेषः । ( सर्वद० पृ० ३८४ पातशल ७)
 
-
 
अतिदेश: -[ क ] एकत्र श्रुतस्यान्यत्र संबन्धः । यथा स्तोकं पचति मृदु
पचतीत्यादौ स्तोकमृदादौ क्रियाविशेषणानां कमंत्वमित्याधनुशासनेन
कर्मत्वातिदेशः ( ग० न्यु० १ ) । यथा वा व्याकरणे स्थानिषदिति
सूत्रेण भव्यमित्यत्र भू इत्येतस्मिनस्वृत्तिधातुत्वातिदेशः ।
 
१ अत्र दृष्टसागरमानय चित्रगुमानयेत्या दो व गुणीभूतसमुद्रगवादीनामानयनेन्व-
यासंभवेनातगुणसं विज्ञानोयं बहुव्रीहिरिति । २ स चातिदेशः षोडा-शा-
स्त्रातिदेशः कार्यातिदेश: निमित्तातिदेशः व्यपदेशातिदेशः तादात्म्याविदेशः
रूपातिदेशवेति । उदाहरणानि शब्दकौस्तुभे स्थानिबत्सूत्रे द्र० ।