This page has not been fully proofread.

न्यायकोशः ।
 
गुणव्यतिरिक्तं च द्रव्यं रूपादिभ्यश्चार्थान्तरस्यानुपलब्धिरिति विरुध्यते ।
व्याहन्यते न संभवतीति ( वात्स्या० ५/२४ ) । [ख ] कथायां
स्वबचनार्थ विरोधः । यथा पर्वतो वह्निमान् घूमात् यो यो घूमवान् स स
निरनिः इत्युदाहरणे निरनिश्वायम् इत्युपनये च प्रतिज्ञाविरोध: ( गौ०
दृ० ५/२।४ ) । अत्रोच्यते । पदयोर्वाक्ययोर्वा य एकवक्तृकयोर्मिथः ।
व्याघातो निग्रहस्थानं स्यात्प्रतिज्ञादिरोधनः ॥ इति ( सा० २० परि०
लो० १३६) । [ग] खोक्तसाध्यादिविरुद्धहेत्वादिकथनम् । यथा
द्रव्यं गुणभिन्नं रूपादितः पृथक्त्वेनानुपलभ्यमानत्वादिति ( दि० १
पृ० २२ ) ( नील० पृ० ४५) । प्रतिज्ञाविरोधश्च गुणेन्तर्भवतीति
विज्ञेयम् ( दि० १ पृ० २२ ) ।
 

 
प्रतिज्ञासंन्यासः—( निग्रहस्थानम् ) [क] पक्षप्रतिषेधे प्रतिज्ञातार्थ-
स्थापनयनं प्रतिज्ञा संन्यासः (गौ० ५/२/५ ) । पक्षस्य स्वाभिहितस्य
परेण प्रतिषेधे कृते सति तत्परिजिहीर्षया प्रतिज्ञातार्थस्थापनयनमपलापः
इत्यर्थः ( गौ० दृ० ५/२/५ ) । यथा अनित्यः शब्द ऐन्द्रियकत्वादि-
स्युक्ते परो श्रूयात् सामान्य मैन्द्रियकम् न चानित्यम् एवं शब्दोप्यैन्द्रियको
न चानित्य इति । एवं प्रतिषिद्धे पक्षे यदि ब्रूयात् कः पुनराह अनित्यः
शब्दः इति । सोयं प्रतिज्ञासार्थनिहवः प्रतिज्ञासंन्यास इति ( वात्स्या ०
५/२/५ ) । [ख] ] खोक्तेर्थे परेण दूषिते तदपलापः । यथा शब्दः
अनित्य ऐन्द्रियकत्वादित्युक्ते परेण सामान्ये व्यभिचारमुद्भाव्य दूषिते
स्वोक्तमपलपति क एवमाह शब्दः अनित्यः इति ( गौ० वृ० ५/२/५ )
( दि० ११२२ ) ( नील० पृ० ४५ ) ( ता० २० परि० ३ लो०
१३७ ) । प्रतिज्ञासंन्यासच गुणेन्तर्भवतीति विज्ञेयम् ।
 
प्रतिज्ञाहानिः – ( निग्रहस्थानम् ) [क] प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्व-
ष्टान्ते प्रतिज्ञाहानि: ( गौ० ५१२१२ ) । साध्यधर्मप्रत्यनीकेन धर्मेण
प्रत्यवस्थिते प्रतिदृष्टान्तधर्म स्वदृष्टान्तेभ्यनुजानन्प्रतिज्ञां जहातीति प्रतिज्ञा-
हानि: । निदर्शनम् ऐन्द्रियकत्वादनित्यः शब्दो घटवदिति कृते अपर
आह दृष्टमैन्द्रियकत्वं सामान्ये नित्ये कस्मान्न तथा शब्द इति प्रत्यव-