This page has not been fully proofread.

न्यायकोषः ।
 
[घ ] लार्थापरित्यागेन परार्थलक्षणा ।
 
[ङ ] यत्र स्वार्थस्य विशेष्यतया क्रियान्वये प्रवेशः सा । ( त० प्र०
 
ख० ४ पृ० ४४ )
 
२ ( शक्तिः) अवयवार्थसंबलितसमुदायार्थबोधकत्वमजहत्वार्थत्वम् ।
उदाहरणं राजपुरुष इति (ल० म० पृ० ३७) इति वैयाकरणाः । अत्रेदं
बोध्यम् । वैयाकरणमते वृत्तिद्विधा शक्तिर्व्यञ्जना च । शक्तिव द्विधा प्रसिद्धा-
प्रसिद्धा च प्रसिद्धा च त्रिधा रूढिः योगो योगरूढिच । आयोदाहरणा-
नि-घटः पटः मणिः रयंतरम् (साम) शुश्रूषा (सेवा) । इयमेव जहत्वा-
र्येत्युच्यते । द्वितीयोदाहरणानि पाचकः पाठक इत्यादीनि । तृतीयोदाहर-
णानि पङ्कजम् राजपुरुष इत्यादीनि । इयमेवाजहत्त्वार्थेत्युच्यते । कचिच
तात्पर्यग्राहकवशात्केवलरूढ्यर्थस्य केवलयोगार्थस्य बोधः । यथा -अश्व-
गन्धादिपदमोषधिविशेषे रूढम् अश्वसंबन्धिगन्धवत्तया वाजिशाळाबोघे
यौगिकम् । अत एव यौगिकरूढमित्युच्यते । अप्रसिद्धा शक्तिरेष नैया-
यिकादिभिर्लक्षणेति व्यवद्दियते । एवं च वैयाकरणमते शक्तयपेक्षया
लक्षणावृत्तिः पृथङ्नास्त्येव । व्यञ्जना च द्विधा गूढव्य जबागूढव्यत्रमा च ।
अजहलक्षणा–नैयायिकमतेज हत्स्वार्थाषदस्यार्थोनुसंधेयः ।
 
अजीवः
 
अबोधात्मकं सर्व वस्तु । ( सर्वद० पृ० ६७ माईत० )
अज्ञानम् – १ ज्ञानाभावः । २ अविद्या । तत्रोक्तम् – अनादि भावरूपं
यद्विज्ञानेन विलीयते । तदज्ञानमिति प्राज्ञा लक्षणं संप्रचक्षत इति
मायावादिवेदान्तिनो वदन्ति । ( सर्वद० पृ० ९३ )
 
अज्ञानम् ~ (निग्रहस्थानम्) [क] अविज्ञानं चाज्ञानम् (गौ०५/२।१८) ।
विज्ञातार्थस्य परिषदा प्रतिवादिना त्रिरभिहितस्य यदविज्ञानं तदज्ञानं निप्र-
इस्थानमिति । अयं खस्वविज्ञाय कस्य प्रतिषेधं ब्रूयादिति । ( बात्स्या
५/२/१८)
 
१ अवाज्ञाने भावखसाधकं प्रमाणमनुमानम् । तब विवादास्पदं प्रमाणज्ञानं खप्रा-
गभाग व्यतिरिकखविषयावरणस्खनिवर्त्य स्वदेशगतवस्त्वन्तरपूर्वकम प्रकाशितार्थप्र
काशकत्वादन्यकारे प्रबमोत्पन्न प्रदीपप्रभावदिति ( सर्वद पृ० ९६ ) । एतत्प-
दत्यं तु तत्रैव टीकार्या द्रव्यम् ।