This page has not been fully proofread.

न्यायकोशः ।
 
भाष्यम् । कर्तव्यस्येतिकर्तव्यताकाङ्क्षस्य वचनं प्रकरणम् इति । यथा
श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थवि प्रकर्षात्
(जै० सू० ३।३।१४) इत्यादौ । [ख] संपन्नवाक्यैकवाक्यतारूपं
प्रकरणम् ( जै० न्या० अ० ३ पा० ३ अधि० ४ ) । ६ काव्यशास्तु
अभिनेयनायकादिको दृश्यकाव्यविशेषः इत्याहुः । तल्लक्षणमुक्तम् ।
भवेत्प्रकरणे वृत्तं लौकिकं कविकल्पितम् । शृङ्गारो नायकस्तु विप्रो-
मात्योथ वा वणिक् ॥ सापायधर्मकामार्थपरो घीरप्रशान्तकः इति ( सा०
६० परि० ६ श्लो० ५११ ) । तत्र विप्रनायकं मृच्छकटिकम् ।
अमात्यनायकं मालतीमाधवम् । वणिड्नायकं पुष्पभूषितम् इति
( सा० द०वृ० ६।२२५ ) ।
 
प्रकरणसमः - १ ( जाति: ) [ क ] उभयसाधर्म्यात्प्रक्रियासिद्धेः प्रकरण-
समः ( गौ० ५/१/१६ ) । तदर्थश्च उभयसाधर्म्यात् अन्वयसहचारात्
व्यतिरेकसहचाराद्वा । प्रक्रिया प्रकर्षेण क्रिया साधनम् । विपरीतसाधन-
मिति फलितार्थः । तत्सिद्धेः तस्य पूर्वमेव सिद्धेः इति । बाघदेशनाभासोयम्
( गौ० पृ० ५/१/१६ ) । अत्र भाष्यम् । उभयेन नित्येन चानित्येन
साधर्म्यात् । पक्षप्रतिपक्षयोः प्रवृत्तिः प्रक्रिया । अनित्यः शब्दः प्रयत्ता-
नन्तरीयकत्वाद्धटवदित्येक पक्षं प्रवर्तयति । द्वितीयश्च नित्यसाधर्म्यात् ।
एवं च सति प्रयत्नानन्तरीयकत्वादिति हेतुरनित्य साधर्म्येणोच्यमानो न प्रक-
रणमतिवर्तते । अनतिवृत्तेस्तन्निर्णयानिवर्तनम् । समानं चैतन्नित्यसाधर्म्येणो-
व्यमाने हेतौ । तदिदं प्रकरणानतिवृत्त्या प्रत्यवस्थानं प्रकरणसमः । समानं
चैतद्वैधर्म्येपि । उभयवैधर्म्यात्प्रक्रिया सिद्धेः प्रकरणसम इति (वात्स्या ०
५/१११६ ) । [ ख ] अधिकबलत्वेनारोपित प्रमाणान्तरेण बाघेन
प्रत्यवस्थानम् । यथा शब्द अनित्यः कृतकृत्वा दित्युक्ते नैतदेषम्
श्रावणत्वेन नित्यत्वसाधकेन बाधात् ( गौ० वृ० ५/१११६ ) । [ग]
बाधुक्तहेतोः साध्यविपरीतसाधकहेत्वन्तरोद्भावनम् । सव्यतिपक्षोदाहरण-
मेवात्रोदाहरणं बोध्यम् ( नील० पृ० ४४ ) । २ ( हेत्वाभासः )
[क] यस्मात्प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः ( गौ०
१। २ (७ ) । सूत्रार्थस्तु प्रकृष्टं करणं लिङ्गं परामर्शो वा । को हेतुरमयोः
 
-