This page has not been fully proofread.

वात्र-
... भ्यन्ति पशं गतिम् ॥ इति (मत्स्यपु० ) ( पद्मपु००४३)
: ( वाच० ) । पुराणानां संख्या तु (8०००००) चत्वारि लक्षाणि ।
तदुक्तं श्रीभागवते तत्र ( १ ) ब्राह्मम् १००००। (२) पांग्रम्
५५०००। ( ३ ) वैष्णवम् २३०००। ( ४ ) शैवम् २४०००।
( ५ ) श्रीमद्भागवतम् १८०००। (६) नारदम् २५०००। (७)
मार्कण्डेयम् ९०००। (८) आग्नेयम् १५४००। ( ९ ) भविष्यम्,
१४५००। (१०) ब्रह्मवैवर्तम् १८००० । (११ ) लैङ्गम् ११०००
(१२) वाराहम् २४०००। ( १३ ) स्कान्दम् ८११००। (१४)
वामनम् १००००। ( १५) कौर्मम् १७०००। ( १६) मात्स्यम्
१४०००। (१७) गारुडम् १९०००। (१८) ब्रह्माण्डम् १२०००।
इति ( भागवते स्क० १२ अ० १३ श्लो० ४-८) ।
 
i
 
पुरुष: अनुभयात्मकः पुरुषः । तदुक्तम् न प्रकृतिर्न विकृतिः पुरुषः
( सर्व० सं० पृ० ३२० सांख्य० ) ।
 
?
 

 
पुरुषार्थ:-[ क ] बलवद्वेषाविषयः ( त० प्र० १ ) 1 [ख] यज्ज्ञातं
सत्स्व वृत्तितयेष्यते सः (मु० गु० इच्छानि० पृ० २२१) । यथा
सुख दुःखाभाषश्च पुरुषार्थ: । अयमेव स्वतः पुरुषार्थ इत्युच्यते ।
तक्षणं चेतरेच्छानधीनेच्छा विषयत्वम् (मु० गु० इच्छानि० पृ०२२१) ।
: पुरुषार्थशब्दस्य पुरुषस्य अर्थः प्रयोजनम् इति व्युत्पत्तिर्दृष्टव्या । धर्मार्थ-
काममोक्षाश्च पुरुषार्था उदाहृताः इति ( अग्निपु० ) 1 [ग] पुरुष-
प्रीतये विधीयमानः पुरुषार्थ: (जै० न्या० अ० ४ पा० १ अधि० २) ।
[ष] यस्मिन्खर्गादिसुखविशेषे पश्वादिसुखसाधने च लब्धे प्रीतिः
कृतार्थोस्मीति वृत्तिस्तत्साधनं पुरुषार्थः ( जै० सू० वृ० अ० ४
पा० १ सू० २ ) । चार्वाकमते अङ्गनालिङ्गनादिजन्यं सुखमेव पुरु-
षार्थ: ( सर्व० सं० पृ० ३ चार्वा० ) । सांख्यमते सत्त्वपुरुषान्य-
ताख्यातिः पुरुषार्थः ( सर्व० सं० पृ० ३९२ शां० ) । पुरुषैरर्थ्यत
इति व्युत्पत्या निःशेषदुः खोपशमलक्षितं परमानन्दैकरस्यं च पुरुषार्थ-
शब्दस्यार्थः ( सर्व० सं० पृ० ४०१ शां० ) । मध्वमते च भक्ति-
रपि पुरुषार्थः ।