This page has not been fully proofread.

तायां व वपुंसकमिति स्मृतम् इति ( शा० डी० ) । सुमान् पुंसोधिके
शुके की भवत्यधिके खियाः । समेपुमान् पुंसियौ वा श्री च
विपर्ययः ॥ इति च ( मनु० अ० ३ को० ४९२ मनुष्य-
जातिविशिष्टमात्रम् ( अमर० २।६।१ ) । सत्वप्रधानत्रिगुणकार्यः शब्द-
संस्कारविशेषयुक्तः शब्दः पुमान् इति शाब्दिका आहुः (बाच० ) ।
पुराकल्पः – १ ( अर्थवाद: ) [ क ] ऐतिहासमाचरितो विधिः (वात्स्या०
२।१।६३) । [ख] ऐतिहासमाचरिततया कीर्तनम् । यथा तस्माद्वा
एतेन पुरा ब्राह्मणा बहिः पावमानं सामस्तोममस्तौषन् यज्ञं प्रतनवामहे
इत्येषमादिः ( गौ० वृ० २।१।६३ ) (वात्स्या० २१११६३) ।
२ प्राचीनः कल्पः । यथा श्रूयते हि पुराकल्पे नृणां व्रीहिमयः पशुः ।
येनायजन्त यज्वानः पुण्यश्लोकपरायणाः ॥ इत्यादौ ( भार० शान्ति ?
दानधर्मे०) । ३ बहुकर्तृकः विधिः पुराकस्पः ( जै० सू० वृ० ५० ६
पा० ७ सू० २६) ।
 
पुराणम्-१ पुरातनम् । यथा पुराणपत्रापगमादनन्तरं तेष समद्ध-
मनोज्ञपलवा ( रघु० ३१७ ) इत्यादौ । २ पञ्चकक्षणात्मकः शास्त्र-
विशेषः । यथा वेदव्यासकृतान्यष्टादश पुराणानि । तथोक्तम् सर्गा प्रति-
सर्गश्च वंशो मन्वन्तराणि च । वंश्यानुचरितं चैष पुराणं पवलक्षणम् ॥
इति । अष्टादशपुराणानां कर्ता सत्यवतीसुतः । पुराणानि च साविक-
राजसतामसभेदेन विभक्तानि पद्मपुराणे । यथा मात्स्यं कौर्म तथा लैङ्गं
शैवं स्कान्दं तथैव च । आग्नेयं च षडेतानि तामसानि निबोधत ॥
इति । वैष्णवं नारदीयं च तथा भागवतं शुभम् । गारुडं च तथा
पाचं बाराहं शुभदर्शने ॥ सात्त्विकानि पुराणानि विज्ञेयानि शुभानि वै
इति । ब्रह्माण्डं ब्रह्मवैवर्त मार्कण्डेयं तथैव च । भविष्यं वामनं माझं
राजसानि निबोधत ॥ इति ( पद्मपु० उ० ख० अ० ४३ ) । तत्र
प्रतिपाद्यानामेब सात्विकादिकारणत्वमाह । अझेः शिवस्म साहात्म्यं
तामसेषु च कथ्यते । ब्रह्मणखरपुराणस्य माहात्म्यं राजसेषु च ॥
साविकेष्वधिकं तत्तद्विष्णोर्माहात्म्यमुत्तमम् । तथैव योगसंसिद्धा गमि-