This page has not been fully proofread.

रात्र परमाणुरूपे परमाणवः समवायिकारणम् । तेजः संयोगः समनायि-
कारणम् । अदृष्टादिकं निमित्तकारणम् इति । द्यणुकादिरूपे तु कारण-
रूपमसमवायिकारणम् इति च ज्ञेयम् ( त० दी० १ पृ० १३) ।
अयमाशयः । अतिवेगवता तेजसा परमाणू नामभिघातसंयोगे सत्यवश्वं
तेषु क्रिया जायते । ततो विभागः । तत आरम्भकसंयोगनाशे सत्यवश्यं
यावदवयविनाशः । ततः स्वतश्रेषु परमाणुषु रूपान्तरोत्पत्तौ पुनरदृष्टादि-
घटितसामग्रीबशात्परमाणुषु क्रियाविभागादिक्रमेण यथावस्थित महावयवि-
पर्यन्तमुत्पत्तिः इति ( नील० १ पृ० १३ ) । अयं भावः । आम-
निक्षिप्ते घंटे द्रुताशनसंयोगात्परमाण्वादिकपालपर्यन्तावयवेषु क्रिया ।
ततः परस्पर विभागः । ततः परस्परसंयोगनाशः । ततः असमवाय-
कारणनाशाद्रव्यनाशः इति नियमेन श्यामघटनाशे शिष्टाः परमाणवः
पच्यन्ते । तत्र पाकेन रूपादिचतुष्टयोत्पत्तिः । ततः परमेश्वरेण सर्गादा-
विच द्यणुकादिक्रमेण पूर्ववद्रक्तघटो निर्मीयते । परमाणुरूपेण व्यणुक-
रूपं जन्यते इत्येवं क्रमः । अन्यथा घटस्य दृढतरत्वे हुताशनप्रवेशा-
संभवाद्रूपाद्युत्पत्तिर्न स्यात् इति ( सि० च० १ पृ० १६) ।
पुंलिङ्गम् – (नाम ) [ क ] पुंलिङ्गत्वेन परिभाषितम् । यथा घटोस्तीत्यादौ
घटशब्दः पुंलिङ्गः । पुंलिङ्गत्वेन परिभाषायाः प्रयोजनं च पदसंस्कारः ।
स च तटः इत्यादौ पुंस्त्वेन सुवादिसद्भावः ( श० प्र० श्लो० ५३ टी०
पृ० ६८) । [ख] कचित् विलक्षणसंस्थान रूपपुंस्त्व विशिष्टवाचकम् ।
यथा न विप्रोध्ययनं त्यजेदित्यादौ । अत्र अल्लुप्तेन सुपैव ( न तु प्रकृत्या )
उपस्थितं विलक्षणसंस्थानरूपं पुंस्त्वं विप्रेनुभूयते इति ज्ञेयम् ( श०
प्र० श्लो० ५३ टी० पृ० ६९ ) ।
 
पुच्छम् – ( नाडिका ) मुखे पञ्च गले त्वेका वक्षस्येकादश स्मृताः । नाभौ
चतस्रः षट् कव्यां तिस्रः पुच्छाख्यनाडिकाः ॥ (पु० चि० पृ० ३१० ) ।
 
• पुण्यम् – १ ( गुण: ) धर्मवदस्यार्थोनुसंधेयः । यथा तस्मादात्मकृतं पुण्यं
वृथा न परिकीर्तयेत् इति ( देवल: ) क्षीणे पुण्ये मर्त्यलोकं विशन्ति
 
:
 
( श्रुतिः ) तद्यथेह कर्मचितो लोकः क्षीयते एवममुत्र पुण्यचितो लोकः