This page has been fully proofread once and needs a second look.


 
न्यायकोशः ।
 
अकस्मात्-- हेतुशून्यः कालः ( गण० ) । यथा
इत्यादौ ।
 
अकस्मादयमागत
 

इत्यादौ ।
 
अकार:- -- शून्यवचनः । ( पु० चि० पृ० १० )
 

 
अकारणगुणोत्पन्नगुणत्वम्[^१]त्वम्--कारणगुणोत्पन्ना[^२]वृत्तिर्गुणत्वसाक्षा[^३]द्वयाप्या च या

जातिस्तादृशजातिमत्त्वम् ( दि० गु० ) । तादृशजातिस्तु बुद्धित्व सुखत्व-

शब्दत्वादिः ।
 

 
अक्रिया -- कर्माकरणम् । तत्रिविधम् । तदुक्तं छन्दोगपरिशिष्टे काव्यानेन

अक्रिया त्रिविधा प्रोक्ता विद्वद्भिः कर्मकारिणाम् । अक्रिया च परोक्ता

च तृतीया चायथाक्रिया । ( मिता० टी० बा० पृ० २५३)
 

 
अक्ष[^४]पादः -- न्यायसूत्रकर्ता गौतमर्षिः । स हि प्रमाणप्रमेयादिषोडशपदार्थ-

वादी पदार्थतत्त्वज्ञानान्मोक्षं मन्यते ।
 

 
[^
] अकारणगुणोत्पन्नगुणास्तु बुद्ध्यायष्टकं भावना शब्दबेति । एते च विभुविशेष-

गुणा इत्यप्युच्यन्ते । ( प० मा० ) ( मा०प० गु० )
 

 
[^
] कारणमुणोत्पन्नत्वं चात्र खाश्रयसमवाविसमवेत्तगुणवन्यम् । तद्यमा-पटस्य

रूपं तदाश्रयः पटः तस्य समवायी तन्तुः तत्र समवेतो गुणस्तो रूपं तेन

जन्यत इति पटस्य रूपं कारणगुणोत्पनं भवतीति बोध्यम् ।
 

 
[^

 
] गुणत्वसाक्षाद्व्याप्यत्वं च संस्कारत्वान्यगुणलव्याप्याव्याप्यत्वे सति गुणलव्या-

प्यत्वम् । ( दि० गु० )
 

 
[^
] अत्र श्रूयते । गौतमो हि स्वमतदूषकस्य व्यासस्य मुखदर्शनं चक्षुषा न कर्तव्य-

मिति प्रतिहास पश्चात् व्यासेन प्रसादितः पावे नेत्रं प्रकाशम तं रवान् इति

पौराणिकी कथा ।
 
मत्राणदुच्यते –अक्षपादप्रणीते च काणाडे सांख्ययोगयोः । स्याज्य: श्रुतिषि-

रुदोर्थ इति पद्मपुराणम् । ( वाच० 。)
 

 
*
 

 
परममहत्त्वत्वादिक्रमादापातिव्याप्तिवारणाय साक्षादिति पदम् । ( दि० गु० )

+ अम्बयस्तु - संस्कारत्वान्यो यो गुणत्वव्याप्यस्तसाव्याम्यत्वं
 

 
स्कारत्वान्येति विशेषणामावे तु भावनात्वस गुणवसायालामागेन भावनाबा

संग्रहः स्यादतस्तद्विशेषणम् ।
 

 
। सं-