This page has not been fully proofread.

पारंपाक: -१ परिणामबदस्यार्थोनुसंधेयः
 
( बाच० ) । २ वासनायाश्च
 
स्वकार्योत्पादं प्रस्यामिमुख्यं परिपाकः ( सर्व० सं० पृ० ३८ बौद्ध० ) ।
परिभाषा -१ आधुनिक संकेतः (ग० शक्ति ० ) (बै० वि० ७।२।२० ) ।
यथा शाब्दिकमते वृद्धिपदस्या कारैकारीकारेषु पाणिनिसंकेतः । २
[क] अनियमे नियमकारिणी परिभाषा । [ ख ] परितो व्याटतां
भाषां परिभाषां प्रचक्षते । यथा यथोद्देशं संज्ञापरिभाषम् इत्यादौ ।
परिमण्डलम् - १ परमाणुपरिमाणम् । २ परिमाणविशिष्ट: परमाणुः
(बै० वि० ७।१।२०) । तच्च परिमण्डलं नित्यम् ( बै० ७ । १ । २० ) ।
३ वर्तुलाकारः इति काव्यज्ञा आहुः ।
 
परिमाणम् – ( गुणः ) [ क ] परिमाणत्वजातिमत् । तच नबसु द्रव्येषु
वर्तते ( त० सं० ) । तत्राकाशादिषु चतुर्षु परममहत्त्वम् । परमाणुषु
परमाणुत्वम् । व्यणुके अणुत्वम् । अतोन्येषु महत्त्वं दीर्घत्वं च । ह्रस्वत्वं
चाणुत्व समानाधिकरणम् । तत्राणुपरिमाणं परमाणौ द्यणुके च ति-
ठति । तत्रापि परमाणावणुपरिमाणं परमम् । विभुचतुष्टये महत्परिमाणं
परमम् । त्रसरेण्वादिमहावयविपर्यन्तद्रव्येषु अवान्तरजन्यमहत्परिमाणम्
(वै० वि० ७/११८) । परिमाणं च मानव्यवहारासाधारणकारणम् (३०
वि० ७१११८) । यथा शतयोजनश्चन्द्रः इति ज्योतिः शास्त्रोक्तं परिमाणम्
( त० प्र० ४ पू० २९) । मानव्यवहारश्च हस्तवितस्त्यादिव्यवहारः न
तु पळसंख्यादिव्यवहारः ( वै० उ० ७/११८ ) । किंच मानं परिमितिः
तस्य यो व्यवहारः इदं महत् इदमणु इत्याद्यात्मकश्च ( सि० च० १
पृ० १७) । किंच मानव्यवहारः अणुत्वादिर्गुणः इति व्यवहारः
( वाक्य ० १ पृ० ७) । [ ख ] यवाङ्गुलप्रस्थादिमिः गुजादिमिश्च
द्रव्यस्य परिच्छेदः । अत्रोच्यते । जालस्थार्कमरीचिगतं रजस्त्रसरेणुसंज्ञम् ।
तहकं लिक्षा। तत्रयं राजसर्षपः । तत्रयं गौरसर्षपः । ते षट् यवः ।
राजयं कृष्णलः । तत्पश्चकं माषः । तद्वादशकमक्षार्धम् । स चतुर्माषकं
सुवर्ण: । तचतु:सौवर्णिको निष्कः इति । द्वे कृष्णले रूम्पमाषकः ।
से षोड़श घरणम् इति । ताम्रिकः कार्षापणः पणः इति (विष्णुस्मृतिः)