This page has not been fully proofread.

न्यायकोशः ।
 
श्रीपाण्डुरो विजयते ॥ नत्वा श्रीविठ्ठलं देवं गुरूंश्च पितरौ तथा । भीमाचार्यो
वितनुते न्यायकोशं कृते विदाम् ॥ १ ॥ न्यायसूत्रादितः शब्दानुद्धृत्यायं सु-
निर्मितः । प्राग्भिस्तु कविभिर्यस्मान्नोपदर्शित ईदृशः ॥ २ ॥ अतः संमानय-
न्त्वेनं न्यायकोशं दयालवः । निर्मत्सराच विद्वांसो बालकस्येव चेष्टितम् ॥ ३ ॥
 
अ.
 
अंहस्पतिः -- क्षयमासः । यस्मिन्मासे न संक्रान्तिः संक्रान्तिद्वयमेव वा ।
संसपहस्पती मासावधिमासश्च निन्दिताः ॥ ( पु० चि० पृ० १६ )
अकर्मकः—(धातुः) [क] व्यापारसमानाधिकरण फलवाचकः ( ल० म०) ।
यथा वृक्षात्पर्ण पैततीत्यादौ पत्-धातुरकर्मकः ।
 
[ख] व्यापारव्यधिकरणफळवाचकत्वाभाववान् ।
 
-
 
[ग] व्याकरणशास्त्रीय कर्मसंज्ञकार्थानन्वय्यर्थक इति शाब्दिका वद-
न्ति । ( ल० म० घा० ५ )
 
[घ ] फलावच्छिन्नव्यापारवाचको धातुरकर्मक इत्यपि कश्चिद्वक्ति ।
( ३० व० )
 
[ङ ] व्यापाराधिकरणमौत्रवृत्तिफलवाचकः । ( वाच० )
 
१ व्यापाराधिकरणेतरावृत्ति यत्फलं तद्वाचक इत्यर्थः । तेन गम्यादौ फलस्य ( द्वि-
ष्ठत्वेन ) व्यापाराधिकरणकर्तृ निष्ठत्वेऽपि नातिव्याप्तिः । ( वै० सा० द० ८९ )
 
२ अत्र अधोदेशसंयोगानुकूलव्यापारस्य पत्-धात्वर्थत्वेनाघोदेशसंयोगरूपं फलं
तदनुकूल व्यापार चैतद्वयमेकस्मिन् पर्णे तिष्ठतीति फलव्यापारयोः सामानाधिकरण्यं
संगच्छत इत्यवधेयम् ।
 
३ अत्रावलित्वं च पूर्वोकसामानाधिकरण्यात्मकमेवेति भाति ।
 
४ तेन गम्यादेर्व्यापाराधिकरण- (कर्तृ) वृत्तिफलवाचित्वेऽपि नाकर्मकत्वम् । ( वाव०)
५ अत्रोकं हरिणा-फलव्यापारयोरे कनिष्ठ तायाम कर्मक इति । एकनिष्ठताया मेक-
मात्रवृत्तितायामित्यर्थः । ( वाच० )