This page has not been fully proofread.

न्यायकोशः ।
 
पृथगेव शक्यम् इत्याहुः ( श० प्र० ) ( गौ० वृ० २१२/६८) (दि०
४ पृ० १७८-१७९) । वस्तुतः आकृतिपदं न संस्थानपरम्। किंतु
जातिव्यक्त्योः समवायात्मकसंसर्गपरमेव । करणव्युत्पत्त्या आकारनिरूप-
कार्यकत्वात् ( श० प्र० ) । अथ पदार्थविभाग: प्रदर्श्यते ( क ) पदार्थो
द्विविधः । भाव: अभावश्चेति ( कि० व० १ पृ० ८ ) । तत्र भावा
द्रव्यादयः षट् । अभावस्तु प्रागभावादिभेदेन चतुर्विधः । (ख) पदार्थाः
सप्त द्रव्यम् गुणः कर्म सामान्यम् विशेषः समवायः अभावः इति
( त० सं० ) ( भा०प० ) ( न्या० म० ) ( चि० ) । एडु सप्तसु
पदार्थेषु गोतमोक्तानां षोडशानां ( वक्ष्यमाणानाम् ) पदार्थानामन्तर्भाव
इत्यम् । प्रमाणस्येन्द्रियादेर्द्रव्येन्तर्भावः । व्याप्तिज्ञानादेर्गुणे। प्रमेयस्यात्म-
शरीरेन्द्रियस्वरूपस्य द्रव्ये । अर्थस्य गन्धरसरूपस्पर्शशब्दस्वरूपस्य गुणे ।
बुद्धेर्गुणे । मनसो द्रव्ये । प्रवृत्तेर्गुणे । दोषाणामिच्छाद्वेष मिथ्याज्ञान-
स्वरूपाणां रागद्वेषमोहपदप्रतिपाद्यानां गुणे । प्रेत्यभावस्य मरणानन्तर
जन्मनो गुणे । सुखदुःखसंवेदनस्वरूपस्य मुख्यफलस्य गुणे । गौण-
मुख्यसाधारणजन्यमात्रस्वरूपफलस्य द्रव्यादिषु । पीडालक्षणस्य दुःखस्य
गुणे । अपवर्गस्यात्यन्ति कष्वं सरूपस्याभावे । संशयस्य गुणे । साध्य-
तयेच्छाविषयात्मकस्य प्रयोजनस्य यथायथं द्रव्यादिषु । साभ्यसाधनो-
भयवत्तानिश्चयविषयस्य दृष्टान्तस्य यथायथं द्रव्यादिषु । तत्तच्छास्त्र-
सिद्धार्थ रूपस्य सिद्धान्तस्य द्रव्यादिषु । शब्दस्वरूपप्रतिज्ञाद्यन्यतमरूपा-
णामवयवानां गुणे । व्याप्यारोपेण व्यापकारोपस्य तर्कस्य गुणे । निर्णयस्य
गुणे । तत्त्वबुभुत्सुकथारूपवादस्य गुणे। विजिगीषुकथारूपजल्पस्य गुणे।
स्वपक्षस्थापनाहीनकथारूपवितण्डाया गुणे । अनुमिति तत्करणहान एत-
दन्यतर प्रतिबन्ध कज्ञान विषयरूपाणां हेत्वाभासानां यथाययं द्रव्यादिषु ।
छलस्य गुणे । असदुत्तररूपजातेर्गुणे । पराजयहेतु स्वरूपनिग्रहस्थानानां
यथायथं द्रव्यादिष्वन्तर्भावः । तथाहि । प्रतिज्ञाहानेर भावेन्तर्भावः । प्रति-
ज्ञान्तरस्य गुणे । प्रतिहाविरोधस्य गुणे । प्रतिज्ञासंन्यासस्याभावे । हेत्व-
न्तरस्य गुणे । अर्थान्तरस्य गुणे । निरर्थकस्य गुणे । अविज्ञातार्थस्य