This page has not been fully proofread.

१३२
 
न्यायकोशः ।
 
पदं च । तृतीयं पङ्कजादिपदम् । चतुर्थमुद्भिदादिपदम् इति ( तर्का ० ४ )
( मु० ४ पृ० १८९ ) ( त० प्र० ख० ४ पृ० ३० ) । यलक्षणा-
वृत्त्या यमर्थमुपस्थापयति तत्तस्मिन्नर्थे गौणम् लाक्षणिकम् इति चोच्यते ।
यथा गङ्गाय घोष इत्यत्र लक्षणावृत्या तीरोपस्थापकं गङ्गापदम्
( त० कौ० ४ ) । शास्त्रान्तरे चत्वारि पदजातानि । नामाख्याते
चोपसर्गनिपाताश्च (निरुक्त० ) (बै० सा० द० १० ३१ ) । कर्म-
प्रवचनीयं पञ्चमम् इति हेलाराज आह । अत्र हरिकारिका द्विधा
कैश्चित्पदं भिन्नं चतुर्धा पञ्चधापि वा । अपोद्धृत्यैव वाक्येभ्यः प्रकृति-
प्रत्ययादिवत् ॥ इति ( प्रकीर्णके ) । कर्मप्रवचनीयेन वै पञ्चमेन सह
पदस्य पञ्चविधत्वम् इति हेलाराजो व्याख्यातवान् । संबन्धविशेषद्योतन-
द्वारेण क्रियाविशेषद्योतनवदुपसर्गेष्त्रेवान्तर्भवन्ति कर्मप्रवचनीयाः इत्यभि-
संधाय पदचातुर्विध्यं भाष्यकारेणोक्तम् । वाचकम् लक्षकम् व्यञ्जकं
चेति त्रिविधं पदम् इत्यालंकारिका आहुः । २ लोकस्य चतुर्थो
भागः । ३ व्यवसाय: । ४ स्थानम् । ५ त्राणम् । ६ चिह्नम् इति
काव्यज्ञा आहुः ।
 
पदार्थ: –पदाभिधेयः ( त० दी ० ) ( त० कौ० ) । स च जात्याकृति-
व्यक्तयः पदार्थः ( गौ० २१ २२६८ ) । यथा घटमानयेत्यादौ घटपदा-
भिधेयः घटत्वात्मकजातिकम्बुप्रीवादिरूपाकृतिविशिष्टो व्यक्तिविशेषो घट-
पदार्थ: । पदार्थत्वं च [ क ] पदशक्तिः (ग० व्यु० का० १ ) ।
[ ख ] वृत्त्या पदोपस्थाप्यत्वम् । [ग] पदतात्पर्य विषयत्वम् । [घ ]
अभिधेयत्वम् ( वाक्य० ) ( त० दी० ) । अत्रेदं बोभ्यम् । गवादि-
पदानामियं गतिः । गुणकर्मादिवाचकपदानां तु जातिव्यक्ती एवार्थ:
इति ( बै० उ० ७॥२० ) । आकाशादिपदस्य जात्यवाचकत्वेपि च
न क्षतिः । जातिपदं वा धर्मपरम् ( गौ० दृ० २१२/६८ ) । अत्र च
जात्याक्कृतिव्यक्तिषु तिसृषु एकैष शक्तिरिति बोधनार्थ पदार्थः इत्येक
वचनम् इति सांप्रदायिकाः । नव्यास्तु जातिव्यक्त्योरेव ( जातिविशिष्ट-
व्यक्ती) एकशक्ति प्राप्त्यर्थे सौत्रमेकवचनम् । भाकृतिरूपं तु संस्थानं