This page has not been fully proofread.

तेषां ग्रन्थानां नामादीनि ग्रन्थप्रतीकेभ्यो ज्ञेयानि ।
 
अन्थकर्ता
 
ईश्वरकृष्ण:
वाचस्पतिमिश्रः
विज्ञानमिक्षुः
 
कपिलः
 
श्रीकृष्ण धूर्जटिपरीक्षितः
न्यायकोशकर्ता भीमाचार्यः
 
लिखितं पत्राणाम्
तं वा पृष्ठानां वा
पुस्तकम् संख्या
 
0
 
लिखितम् ७३
 
अङ्कितम् ५८ (४०) इसवी १८८३ बनारस
 
अतिम्
 
६३
 
इसवी १८७३ बनारस
इसवी १८५६ कलकत्ता
 
अडितम्
 
अडितम्
अडितम् ३८
 

 

 
अड्डनलेखना-
दिकालः-शकः
संवत् अथवा
 
इसवी
 
O
 
O
 
अड्डनस्थानम्
 
0
 
संवत् १९४२ बनारस
 
O
 

 
पुस्तक-
स्थानम्
 
तनुसुखरा-
म त्रिपाठी
 
स्वीया
 
ए० कालेज
टाउनहाल,
मुंबई
 
स्वीयः
 
>>
 

 
नानाविधा प्रन्याः महाभारतादी तिहासग्रन्थाः मात्स्यादीनि पुराणानि आत्रेयादिस्मृति प्रन्याय ये ये
मयाभात्रानुक्रमणिकायां तन्नामानि संनिवेशितानि' इति क्षन्तव्यमेतजिज्ञासुभिः ।