This page has not been fully proofread.

न्यायकोशः ।
 
गमाभ्यामनुसंधीयते अथ स्फुटतर प्रत्ययो भवति ( न्या० वा० १
पृ० १४ ) । [ग] परार्थानुमानम् ( सर्व० पृ० २६४ अक्ष० ) ।
इदं च शब्दात्मकमेवेति यद्यपि अग्रे अनुपदमेव वक्ष्यमाणे ( पृ० ४४७
प० २३ ) न्याये अन्तर्भवति तथाप्यस्यानुमानत्वेनोक्तत्वात् पार्थंक्येनानुमान-
प्रकरणे एतत्स्थापितम् इति ज्ञेयम् । २ आन्वीक्षिकी विद्या न्यायशास्त्रम्
( वात्स्या० १ । १२ । १ ) (गौ० वृ० १ । १ । १ ) । सेयमान्वीक्षिकी न्याय-
तर्कादिशब्दैरपि व्यवद्दियते । तथा च न्यायो मीमांसा धर्मशास्त्राणि
इति श्रुतिः ॥ पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि
विद्यानां धर्मस्य च चतुर्दश ॥ इत्यादिस्मृति: ( याज्ञव० अ० १
श्लो० ३ ) । मीमांसा न्यायतर्कश्च उपाङ्गः परिकीर्तितः इति पुराणम् ।
त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिं च शाश्वतीम् । आन्वीक्षिकीं चात्मविद्यां
वार्तारम्भांश्च लोकतः ॥ इति ( मनु० अ० ७ श्लो० ४३ ) । तथा
आर्षे धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसंधत्ते स धर्म वेद
नेतरः ॥ इत्यादि ( मनु० अ० १२ श्लो० १०६ ) । मोक्षधर्मे
तत्रोपनिषदं तात परिशेषं तु पार्थिव । मनामि मनसा तात दृष्ट्वा
चान्वीक्षिक पराम् ॥ इति । उपनिषदर्थश्चान्त्रीक्षिक्यनुसारी ग्राह्यः
इत्युक्तमिति ( गौ० वृ० १ । १ । १ ) । अत्रोक्तं पक्षिलस्वामिना वात्स्या-
यनेन इमास्तु चतस्रो विद्याः पृथक्प्रस्थानाः प्राणभृतामनुग्रहायोपदिश्यन्ते
यासां चतुर्थीयमान्वीक्षिकी न्यायविद्या इति । सेयमान्वीक्षिकी व्याय-
विद्या प्रमाणादिभिः पदार्थैर्विभज्यमाना प्रदीपवत् सर्वविद्यानां भवति
प्रकाशकत्वात् । प्रदीपः सर्वविद्यानामुपाय: सर्वकर्मणाम् । आश्रयः
सर्वधर्माणां विद्योद्देशे परीक्षिता ॥ इति ( वात्स्या० १।१।१ ) ।
३ [क] साधनीयस्यार्थस्य यावति शब्दसमूहे सिद्धिः परिसमाप्यते
स पञ्चावयवोपेतवाक्यात्मको न्यायः । पञ्चावयवाः प्रतिज्ञादयः समूह -
मपेक्ष्यावयवा उच्यन्ते । तेषु प्रमाणसमत्राय आगमः प्रतिज्ञा । हेतुर-
नुमानम् । उदाहरणं प्रत्यक्षम् । उपनयनमुपमानम् । सर्वेषामेकार्थ-
समवाये सामर्थ्यप्रदर्शनं निगमनम् । सोयं परमो न्यायः इति । अत्रायं
 
1