This page has not been fully proofread.

न्यायकीच! ।
 
YOK
 
र्यत्र नृत्यते । वशीकरणविद्याभं तल्लास्यं यौवतं मतम् ॥ गेयादुतिष्ठते
वाद्यं वाद्यादुत्तिष्ठते लयः । लयतालसमारब्धं ततो नृत्यं प्रवर्तते ॥ इति
( संगीतदामो० ) ।
 
नृपः – यश्चैत्रशुकप्रतिपद्दिनवारो नृपो हि सः (पु० चि० पृ०५६ ) ।
 
-
 
नेजक:- - वस्त्रस्य धावकः ( मिताक्षरा २।२३८) ।
 
-
 
नैगम: - ये वेदस्याप्तप्रणीतत्वेन प्रामाण्य मिच्छन्ति पाशुपतादयस्ते ( मिता-
क्षरा २।१९२ ) ।
 
नैमित्तिकत्वम् – १ निमित्तजन्यत्वम् । यथा द्वयोर्नैमित्तिको द्रबः ( भा०
प० श्लो० २८) इत्यादौ सुवर्णलाक्षादीनां द्रवत्वस्य तेजःसंयोगरूप-
निमित्तजन्यत्वम् (मु० १ ) । २ धर्मज्ञास्तु अनियत निमित्तकत्वम् ।
यथा पुत्रजन्माश्रित्य विहितस्य जातेष्ट्यादेः ग्रहणादिनिमित्तमाश्रित्य
विहितस्य स्नानादेव नैमित्तिकत्वम् इत्याहुः । ३ स्मार्तास्तु निमित्त
निश्चयवदधिकारिकर्तव्यत्वम् । यथा यत्तु पापोपशान्त्यै च दीयते विदुषां
करे । नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुष्ठितम् ॥ (गरुडपु० ) इत्यादौ
इत्याहुः ( वाच० )।
 
नैमित्तिकी – संज्ञा - ( रूढनाम ) । यन्नाम जात्यवच्छिन्नसंकेतवत् सा
नैमित्तिकी संज्ञा । यथा गोचैत्रादिः । सा हि गौर्गच्छतीत्यादौ गोत्वचैत्र-
त्वादिजात्यवच्छिन्नमेव गवादिकमभिधत्ते न तु गोपदं गोल्वे संकेतितम्
इत्या कारकमहात् गोत्वादिजातिमात्रम् । गामानयेत्यादौ गोत्वादिना गवा-
देरन्वयानुपपत्तेः । एकशक्तत्वग्रहस्यान्यानुभावकत्वेतिप्रसङ्गात् इति ( श०
प्र० श्लो० १८ पृ० १७ ) । ये तु जात्यवच्छिन्नसंकेतवतामपि चैत्रादि-
पदानां पारिभाषिकत्वमाहुः ते जात्यवच्छिन्नशक्तिमन्नाम नैमित्तिकम् यथा
गोगवयादि इत्याहुः ( श० प्र० श्लो० २२ पृ० २६ ) ।
 
नैयायिकः - षोडशपदार्थानुसारिन्यायज्ञः । यथा नैयायिकानां तु नये
द्व्यणुकादावपीष्यते ( भा०प० लो० १०७) इत्यादौ गौतमर्ष्यादि-