This page has not been fully proofread.

प्रन्थसंख्या.
 
७३ ( याज्ञ ० )
 
७७
 
ग्रन्थप्रतीकः ( ग्रन्थ-
चिहम्)
 
८८
 
८९
 
राम०
 
ल० म०
 
ल० व०
 
लौ ०
 
● भा०
 
वाक्य ●
वाक्यार्थ ०
 
0
 
८०
 
वाच०
 
८१
 
वात्स्या
 
८२
 
वादावलिः
 
८३ । वीरमित्रो०
८४ । वेदा० ५०
 
८५ । वेदा० सा०
 
८६ वै०
 
वै० उ०
 
वि०
 
१० सा०
 
वै०
 
• सा० द०
 
९१
 
श० प्र०
 
९२ शाब० भा०
 
९३ शारी० मा०
 
९४ । सर्व
 
९५
 
येभ्यो ग्रन्थेभ्यः शब्दान् गृहीत्वाऽयं न्याकोशो व्यरचि
 
विषय:-
(न्याय.) गोतममतानुसारी
(वैशे.) कणादमतानुसारी
(मिश्रम्) उभयमतमिश्रम् ।
 
सा० म०
 
एतचिहानामर्थः (प्रन्यनाम )
 
याज्ञवल्क्यस्मृतिः
 
रामरुद्री
 
लघुमञ्जूषा
लक्षणावलिः
 
मीमांसार्थसंग्रहः
 
वाक्यवृत्तिः
 
मिश्रम्
 
संग्रहवाक्यार्थः ( संग्रहार्थ विवेचनी ) मिश्रम्
 
कोश:
 
वाचस्पत्यम्
गौतमसूत्रभाष्यम्
 
वादावलिः
 
वीर मित्रोदयः
 
वेदान्तपरिभाषा
 
धर्मशास्त्रम्
 
मिश्रम्
 
व्याकरणम्
 
मिश्रम्
 
मीमांसा
 
काणां व्याख्या
वैयाकरणभूषणसारदर्पण:
 
वेदान्तसारः ( टीकाद्वयसमेतः )
 
वैशेषिकदर्शनम्
 
वैशे०
 
0
 
वैशेषिकोपस्कारः ( कणादसूत्रव्याख्या) वैशे
कणादसूत्र विवृत्तिः
वैयाकरणभूषणसारः (भट्टोजीकृतकारि । व्याकरणम्
 
वंशे
 
व्याकरणम्
 
मिश्रम्
 
। मीमांसा
 
। वेदान्तः
सर्वेषो मतानि
मिश्रम्
 
शब्दशक्ति प्रकाशिका
 
शाबरभाष्यम् ( जैमिनिसूत्र माध्यम् )
शारीरकमीमांसा ( ब्रह्मसूत्रभाष्यम्)
सर्वदर्शन संग्रहः
सारमझरी
 
न्याय •
 
वेदान्तः
व्यवहारशास्त्रम्
 
वेदान्तः
 
वेदान्तः
 
१९२२ ख्रिस्ताब्दे आनन्दाश्रममस्कृतप्रन्थावस्यां मुद्रित मेकन बति ( ९१ ) प्रन्यायुतं
+ १८७२ स्ख्रिस्ताब्दे कलिकातानगरे संवादज्ञानरमाकर । ख्यमुद्रणालये मुद्रितं यच्छन्दशक्ति
‡ १९२४ ख्रिस्त।ब्दे पुण्यप्रामस्थर जकीय प्राच्य मन्य श्रेण्या मेकेनानुमाइन (१) युतं निर्णयसागर-