This page has not been fully proofread.

188
 
न्यायकोशः ।
 
:
 
इति वृद्धस्मरणं ज्ञेयम् । श्राद्धे भुञ्जीत भवानित्यत्र लिङर्थनिमत्रितत्वैकदेशे
 
: स्वकर्तव्यत्वबोधे धात्रय विशेष्यत्वेनान्वेति । तथा च श्राद्धभोजनधर्मिका
 
या स्वकर्तव्यत्वधीः तज्जनकवाक्यप्रतिपाद्यो भवान् इत्याकारो बोधः
( श० प्र० श्लो० १०० टी० पृ० १५५-१५६) ।
निमित्तमात्रगुणत्वम्
 
असमवायिकारणमिन्नत्वे सति निमित्तकारणगुण-
त्वम् ( ल० व० पृ० ३७ ) । यथा आत्मविशेषगुणानां ज्ञानादीनाम्
निमित्तगुणत्वमेव ।
 
निमितम् – १ ( कारणम् ) समवायिकारणभिन्नमसमबायिकारणभिन्नं च
कारणम् । यथा तुरीवेमादिकं पटस्य दण्डचक्रादिकं च घटस्य निमित्त-
कारणम् ( त० सं० ) ( त० कौ० पृ० ८ ) । यथा वा आत्मनो
विशेषगुणा निमित्तकारणानि ( भा०प० गु० श्लो० ८८-८९ ) ।
समवाधिकारणताभिन्ना असमवायिकारणताभिन्ना च या कारणता
तद्वदित्यर्थः ( त० कौ० १ पृ०८ ) । स्वगतरूपस्य समवायिकारणे
दण्डादौ यथाश्रुतलक्षणासत्वेन नातिव्याप्तिः इति ज्ञेयम् । अपरिणा-
मित्वे सति यत्कारणं तन्निमित्तकारणम् इति मध्वमतानुयायिन आहुः
( प्र० च० पृ० १४ ) । २ प्रयोजकम् । यथा रोधने बन्धने चापि
योजने च गवां रुजः । उत्पाद्य मरणं वापि निमित्ती तत्र लिप्यते ॥
( अरि० ) इत्यादौ । ३ ज्ञापकम् । यथा शकुनादि कार्यविशेषे
निमित्तम् । अत्रोदाह्वियन्ते यथा निमित्तेषु च सर्वेषु ह्यप्रमत्तो भवेन्नरः
( स्मृतिः ) निमित्तानि च पश्यामि विपरीतानि केशव ( गीता ० १/३१ )
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् (गीता० ११।३३)
अतः कालं प्रवक्ष्यामि निमित्तं कर्मणामिह ( ति० त० भविष्यपु० )
इत्यादीनि ( वाच० ) । यथा वा अनियतनिमित्तकं नैमित्तिकं कर्म
इत्यादौ पुत्रजन्मग्रहणादि जातेष्टिस्नानादौ निमित्तम् ( म० प्र० ४ १०
६ ० ) । अत्रोच्यते निमित्तमात्रमाश्रित्य यो धर्मः संप्रवर्तते । नैमित्तिकः
स विज्ञेयः प्रायश्चित्तविधिर्यथा ॥ इति ( मल० त० ) ( वाच० ) ।
शाब्दिकास्तु उद्देश्यम् फलं वा । यथा निमित्तात्कर्मयोगे इति