This page has not been fully proofread.

न्यायकोशः ।
 
१० ५४ ) । [ ख ] अनिष्टबोधनद्वारा विभ्यर्थप्रवर्तकं वाक्य यथा
स एष वा व प्रथमो यज्ञो यज्ञानां यज्योतिष्टोमो य एतेनानिहायान्येन
यजते (सः ) गर्ते पतत्ययमेवैतज्जीर्यते वा प्रमीयते वा ( श्रुतिः )
इत्येवमादि] ( वात्स्या० २१११६४ ) ( गौ० वृ० २।१।६४ ) । [ग]
निषेध्यनिन्दापरं वाक्यम् । यथा बर्हिषि रजतं न देयम् इत्यादिनिषेधस्य
शेषः सोरोदीत् ( तैत्ति० सं० ११५ । १ । १ ) असृधि रजतम् ( शत०
ब्रा० ) इत्यादि । अत्राम्नायते सोरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम् ( तैत्ति ०
सं० १९९५ । १ । १९ ) इति । अस्मिन्विषये तैत्तिरीयसंहितायां ( १/५/१)
कथा श्रूयते । पूर्व देवदैत्यसंग्रामोभूत् । तत्र लब्धं द्रव्यं देवैः कनिष्ठभ्रातु-
रमेर्निकटे निक्षिप्तम् । तद् द्रव्यं गृहीत्वा पलायमानोग्निर्देवैर्निरुद्धः सन्नरो-
दीत् । तन्नेत्राश्रुणो जातस्य रजतस्यामङ्गलत्वेन रजतदक्षिणादाननिन्दा
इति । असृग्धि रजतं यो बर्हिषि ददाति पुरास्य संवत्सराद्गृहे रुदन्ति
इति (शतपथब्रा० ) ( तै० सं० १९५/११२ ) । अस्य वाक्यस्य निषेध्य-
रजत निन्दापरत्वमस्ति ( म० प्र० पृ० ६४ ) । तथा हि रजतस्या-
सृग्रूपत्वेनायोग्यत्वात् कतावृत्विग्भ्यो रजतदक्षिणादातुर्यजमानस्य गृहे
संवत्सरात्प्राप्रोदनरूपानिष्टबोधनद्वारा बर्हिषि रजतदक्षिणादानं निन्दतीति ।
यथा वा असत्रं वा एतद्यदच्छन्दोमम् ( तैत्ति० सं० ७ । १४ । २ । ३) इत्या-
दिश्च । अत्रायमभिप्रायः । सत्रं छन्दोमसूक्तयुक्तमेव कर्तव्यम् । तथा
अकरणे असत्रम् इति निन्देयम् इति । [ घ ] अनिष्टसाधनत्वबोधन-
द्वारा विध्यर्थप्रशंसावचनम् । यथा तैलस्त्रीमांससंभोगी पर्वस्वेतेषु वै
पुमान् । विम्मूत्रभोजनं नाम प्रयाति नरकं ध्रुवम् ॥ इत्यादि । अत्र
नहि निन्दा निन्द्यं निन्दितुं प्रवर्तते अपि तु विधेयं स्तोतुम् इति न्यायो-
नुसंधेयः ( वाच० )।
 
निपात : - १ अधोदेशसंयोगानुकूळव्यापारः । यथा पयोधरोत्सेधनिपात-
चूर्णिता: ( कुमार० ५/२४ ) क च निशितनिपाता वज्रसाराः शरास्ते
( शाकु० अ० १ ) इत्यादौ । २ ( शब्दः ) यः शब्दः केवले यादृशस्खार्थे
शब्दान्तरार्थस्य तादात्म्येनान्वयबोधं प्रत्यसमर्थः सुबादिप्रत्ययेभ्यः प्रत्येकं