This page has not been fully proofread.

न्यायकोच? ।
 
४०९
 
विज्ञानम् आलय विज्ञानं च। तत्र अयं घटः इति ज्ञानं प्रवृत्तिविज्ञानम् ।
अहम् इति विज्ञानमालयविज्ञानम् । अयमेवात्मा । सुषुप्तावप्यालय विज्ञान-
धारास्त्येव । सुखादिकमस्यैवाकारः । तदतिरिक्तवस्तुन एवाप्रसिद्धेः इति ।
अत्र श्रुतिः अन्योन्तर आत्मा विज्ञानमयः ( ब्रह्म० उप० पृ० ३ ) इति
( सि० च० १ पृ० १२ ) ( सर्व० पृ० ३७ बौद्ध०) । सौत्रान्ति-
कस्तु ज्ञानाकारानुमेयः क्षणिक: बाझार्थ इतीच्छति । वैभाषिकस्तु
क्षणभङ्गुरवादी क्षणिकस्य बाह्यार्थस्य प्रत्यक्षमपीच्छति । दिगम्बरस्तु देहा-
तिरिक्तः देहपरिमाण आत्मा । स च दीपप्रभावत् संकोच विकासशाली
इत्याह (सि० च० १ आत्म० पृ० १२–१३ ) ।
 
नास्तिकता – [ क ] मिथ्यादृष्टि: ( अमरः धीवर्गः लो० ४ ) । [ ख ]
नास्ति परलोकः इति बुद्धि: ( मनु० टी० कुल्लूक० ४ । १६३) । यथा
प्रज्ञानाशात्मको मोहस्तथा धर्मार्थनाशकः । तस्मान्नास्तिकता चैव
दुराचारच जायते ॥ (भा० शान्ति० अ० १२३) इत्यादौ (बाच ० ) ।
नास्तित्वम् – अत्रोच्यते द्वयी संविद्वस्तुनो भूतशालिनः । एका सा
स्पष्टविषया तन्मात्रविषया परा ॥ तन्मात्रविषया वापि द्वयी साथ
निगद्यते । प्रतियोगिनि दृश्ये च घटादिप्रतियोगिनः ॥ ( सर्व० सं०
पृ० ४३० शां० )।
 
-
 
नास्तिकदर्शनम् – नास्तिकविरचितं शास्त्रम् । तञ्च चार्वाक बौद्ध इत्यादि-
दर्शनम् । अत्रोच्यते नास्तिवादार्थशास्त्रं हि धर्मविद्वेषणं परम् इति
( हरिवं० अ० २८) ।
 
-
 
निःश्रेयसम् – १ [ क ] जन्ममरणप्रबन्धोच्छेदः सर्वदुःखप्रहाणम् ।
निःश्रेयसं च शास्त्रश्रवणानन्तरं पदार्थतत्त्वज्ञानेनात्मसाक्षात्कारानन्तरम-
प्रारब्धकर्मणां ज्ञानात्प्रारब्धकर्मणां भोगाञ्च क्षये उत्पद्यत इति बोध्यम् ।
सूत्रकारेणाप्येतदेव प्रदर्शितम् दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्त-
रापाये तदनन्तरापायादपवर्गः (गौ० १ । १।२) इति । अयमाशयः । यदा तु
तत्त्वज्ञानान्मिथ्याज्ञान मपैति तदा मिथ्याज्ञानापाये दोषा अपयान्ति । दोषा-
पाये प्रवृत्तिरपैति । प्रवृत्त्यपाये जन्मापैति । जन्मापाये दुःखमपैति । दुःखापाये
 
५२ न्या० को०