This page has not been fully proofread.

न्यायकोशः ।
 
ध्यानम् - [ क ] चिन्तनम् ।
 
-
 
यथा इति विज्ञापितो राज्ञा ध्यानस्तिमित
लोचन: ( रघु० १/७३ ) इत्यादौ । [ ख ] योगशास्त्रज्ञास्तु तत्र
प्रत्ययैकतानता ध्यानम् ( पात० पाद ३ सू० २) ( गौ० वृ०
४।२।४४ ) । यथा ध्येयः सदा सूर्यमण्डलमध्यवर्ती परमात्मा इत्यादौ ।
यथा वा लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् इत्यादौ । [ग]
तस्मिन्देशे ध्येयावलम्बनस्य प्रत्ययस्य विसदृशप्रत्ययप्रहाणेन प्रवाहो
ध्यानम् । तदुक्तम् तद्रूपप्रत्ययैकाग्र्या संततिश्चान्यनिस्पृहा । तद्ध्यानं
प्रथमैरङ्गैः षड्डिर्निष्पाद्यते तथा ॥ ( सर्व० सं० पृ० ३८३ पातञ्ज० ) ।
[घ ] निदिध्यासनम् । यथा आगमेनानुमानेन ध्यानाभ्यासरसेन च ।
त्रिधा प्रकल्पयेत्प्रज्ञां लभते योगमुत्तमम् ॥ ( श्रुतिः ) इत्यादौ । [ ङ ]
रागोपहतिर्ध्यानम् ( सां० सू० ३३० ) इति सांख्या आहुः । [च ]
ब्रह्मात्मचिन्ता ध्यानं स्यात् इति वेदान्तिनः । [ छ ] मायावादिवेदान्ति-
नस्तु ब्रह्मैवास्मीति सद्वृत्या निरालम्बतया स्थितिः । ध्यानशब्देन
विख्याता परमानन्ददायिनी ॥ इति मन्यन्ते ।
 
ध्वंसः – ( अभावः ) [ क ] विनष्ट: इति प्रतीतिसाक्षिक उत्पत्तिमानभावः
( न्या० म० १ पृ० ११ ) ( त० दी० १ पृ० ४० ) ( वाक्य ०
पृ० २३ ) । सच प्रतियोगिजन्यः प्रतियोगिसमवायिनि देशे वर्तते
 
( त० दी० १ पृ० ४० ) । स च कार्यस्योत्पयनन्तरमुत्पद्यते नित्यश्च
इति ज्ञेयम् । अत्र गमकम् । ध्वंसो न विनाशी विनाशकल्प-
नायां मानाभावात् । नहि विनाशो विनष्टः इति कश्चित्प्रत्येति इति
( न्या० म० १ पृ० ११) ( नील० १ पृ० १० ) । तल्लक्षणं
च ध्वंसत्वमेव । तच्च जन्याभावत्वम् (मु० १ ) । अथवा उत्पत्तिमत्त्वे
सत्यभावत्वम् ( वाक्य० पृ० २३ ) । ध्वंसत्वं च अभावत्वव्याप्यो-
खण्डोपाधिः ( म० प्र० पृ० १२ ) इति नव्यनैयायिकाः प्राहुः
( वाच० ) । अयं भावः । जन्यत्वस्य प्रायेण दुर्ज्ञानत्वात् तस्याखण्डो-
पाधिरूपत्वमङ्गीकर्तव्यम् इति । [ ख ] सादिरनन्तः ( त० सं० ) ।
उत्पत्तिमत्त्वे सति नाशशून्य इत्यर्थः । यथा घटो नश्यतीत्यादौ धात्वर्थः ।