This page has not been fully proofread.

न्यायकोशः ।
 
३८७
 
प्रयोजनमुद्दिश्य विधीयमानोर्थो धर्मः ( मी० न्या० पृ० १ ) । अर्थत्वे
सति चोदनागम्यो धर्मः (जै० न्या० १ । १ । १ ) । स च धर्मः भट्टमते
यागादिः प्राभाकरमते त्वपूर्वनाम पुण्यम् ( तत्त्वबोधिनी ) ( वाच० ) ।
एतद्धर्मप्रमाणम् वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । एत-
चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥ ( मनु० २।१२ ) इति ।
दशविषं घर्मलक्षणं च मनुनोक्तम् धृतिः क्षमा दमोस्तेयं शौचमिन्द्रिय-
निग्रहः । धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥ ( मनु० अ०
६ श्लो० ९२ ) इति । धर्मस्य शुद्धिश्च तेनैवोक्ता प्रत्यक्षं चानुमानं
च शास्त्रं च विविधागमम् । त्रयं सुविदितं कार्य धर्मशुद्धिमभीप्सता ॥
( मनु० अ० १२ लो० १०५) इति । यथा धर्मः स्वनुष्ठितः पुंसा-
मित्यादौ यागादिर्धर्मः ( मीमां० कौ० ) । यथा वा गङ्गास्नानादिष्या-
पारः ( स० मा० ) । स च धर्मः षड़िधः वर्णधर्मः आश्रमधर्मः
वर्णाश्रमधर्मः गुणधर्मः निमित्तधर्मः साधारणधर्मश्चेति ( मिता० १११ ) ।
४ कर्तव्यविशेषः पुरुषविशेषगुणः प्रयत्नगुणकर्तुः प्रियहितमोक्ष-
हेतुः अतीन्द्रियः अन्त्यसुखसंविज्ञानविरोधी पुरुषान्तःकरणसंयोगजः
विशुद्धाभिसंधिजः वर्णाश्रमिणां प्रतिनियतसाधननिमित्तः । अस्य तु
साधनानि श्रुतिस्मृतिविहितानि वर्णाश्रमिणां सामान्यविशेषभावेनावस्थि
तानि द्रव्यगुणकर्माणि । तत्र सामान्यानि धर्मे श्रद्धा अहिंसा भूतहितम्
सत्यवचनम् अस्तेयम् ब्रह्मचर्यम् अनुपधा क्रोधवर्जनम् अभिषेचनम्
शुचिद्रष्यसेवनम् विशिष्टदेवताभक्तिः उपवास: अप्रमादश्च । ब्राह्मण-
क्षत्रियविशामिज्याध्ययनदानानि । ब्राह्मणस्य विशिष्टानि प्रतिग्रहाध्यापन-
याजनानि स्ववर्णनियताश्च संस्काराः । क्षत्रियस्य सम्यक् प्रजापरिपालनम्
असाधुनिग्रहः युद्धेप्यनिवर्तनम् स्वकीयाश्च संस्काराः । वैश्यस्य क्रय-
विक्रयकृषिपशुपालनानि स्वकीयाश्च संस्काराः । शूद्रस्य पूर्ववर्णेषु पार-
तश्यम् अमन्निकाश्च क्रियाः । आश्रमिणां तु ब्रह्मचारिणो गुरुकुल
निवासिनः स्वशास्त्रविहितानि गुरुशुश्रूषाग्नीन्धनभैक्षाचरणादीनि मधु-
मांसदिवास्वप्राभ्यञ्जनादिवर्जनं च । विद्याव्रतस्नातकस्य कृतदारस्य