This page has not been fully proofread.

न्यायकोचर ।
 
३८३
 
विशेषविषयत्वं द्वित्वमिति केचिदाहुः ( दि० १) । यथा समवायाभावौ
द्वौ इति प्रतीतिविषयो द्वित्वम् । इदं च द्वित्वं स्वरूपसंबन्धेन पदार्थमात्रे
तिष्ठति इति ज्ञेयम् । द्वित्वादिकं स्वरूपमेद एव नातिरिक्तम् इति
भूषणमतम् (वै० उ० ७।२।१ ) ।
 
CONS
 
द्विधा - (अव्ययम्) प्रकारद्वयेन । यथा षड्जसंवादिनी: केका द्विधा
भिन्नाः शिखण्डिभिः ( रघु० स० १ लो० ३९ ) इत्यादौ ।
द्विराषाढ: -मलमासविशेषः । माधवाद्येषु षट्स्वेकमासि दर्शद्वयं यदा ।
द्विराषाढः स विज्ञेयः शेते कर्कटकेच्युतः ॥ (पु० चि० पृ० ३०) ।
द्विष्ठत्वम् -[ क ] उभयनिरूपितवृत्तित्वम् । यथा संयोगविभागादीनां
द्विष्ठत्वम् । [ख] स्थानद्वयवृत्तित्वम् । यथा द्विष्ठास्तिथिक्षयाभ्यस्ता-
चान्द्रवासरभाजिताः (सू०सि० ) इत्यादौ इति ज्योतिः शास्त्रज्ञा आहुः ।
द्वीन्द्रियग्राह्यगुणत्वम् - [क] इन्द्रियस्वाबान्तर त्वक्त्वचक्षुद्वैतदुभयधर्मा-
वच्छिन्नजनकतानिरूपितजन्यताश्रयग्रहविषयगुणत्वम् । द्वीन्द्रियप्राह्यगु-
णाध संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम्
द्रवत्वम् वेगः स्नेहश्च ( भा०प० गु० लो० ९२-९३ ) ( दि० गु०
पृ० १९३ ) । [ख] चक्षुस्त्वगुभयग्रहणयोग्यत्वम् ( दि० गु० पृ०
१९३) । चक्षुस्त्वगुभयग्राह्य भावना वृत्त्यन्य धर्मसमवायिगुणत्वम् इति तु
निष्कर्षः । अत्र संस्कारत्वादिकमादाय भावनाया मतित्र्याप्तिवारणाय
भावनावृत्त्यन्येति । कर्मादावतिव्याप्तिवारणाय गुणत्वस्य निवेश: ( दि०
गु० पृ० १९३ ) । [ग] चाक्षुषस्पार्शननिर्विकल्पक विषयगुणत्वव्याप्य-
जातिमत्त्वम् ( १० मा० ) । [ घ ] बाह्यद्वीन्द्रियमाह्यजातिमद्गुणत्वम्
इति कश्चिद्वक्ति ( उ० ब० ) ।
 

 
द्वेष: – (गुणः ) [ क ] अमर्षलक्षणः दोषः (वाया० ४।१।३ ) ।
यथा इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् ( गौ० १११/१० )
इत्यादी द्वेषः । यज्जातीयस्यार्थस्य संनिकर्षाद्दुःखमात्मोपलब्धवान्
तज्जातीयमेवार्थ पश्यन् हातुमिच्छति । सेयं हातुमिच्छा द्वेषः । एवम्