This page has not been fully proofread.

न्यायकोशः ।
 

 
चतुर्युगचतुर्वर्गपञ्चगष्यपञ्चामृतषड्सषट्पदार्थसप्तर्ष्यष्टनागाष्टवसुमवरसन-
वग्रहदशमूलैकादशरुद्रैकादशेन्द्रियद्वादशादिव्येत्यादिकः कर्मधारयः शुभ
ण्ठ्यादिपर्याप्तत्रित्वावच्छिन्नबोधकतया न पूर्वपदालक्ष्यार्थस्य बोधकः ।
त्रिकठुप्रभृतिभ्यः कटुत्रयादिसामान्यस्याप्रतीतेः । अतो नोक्तकर्मधारयेति-
व्याप्तिः इति ( श० प्र० लो० ३४ पृ० ४५ ) । कटुत्रयं च झुण्ठी
पिप्पली मरीच एतत्रयम् । अथवा संज्ञाविषयान्यत्वे सति संख्यावाचक-
पूर्वनामतुल्यार्थकोत्तरनामकः समासः । यथा पञ्चगवम् पञ्चाश्वम् पञ्चाम्रम्
इत्यादौ इति प्राञ्चः । पञ्चाम्राः पञ्चकन्याः इत्यादिकर्मधारयवारणाय
सत्यन्तम् । पञ्चानामाम्राणां समाहारः पञ्चाम्रमित्यर्थे तु द्विगुरेव ।
नीलोत्पलमित्यादिकर्मधारयवारणाय संख्यावाचकेति पूर्वनामविशेषणम्
( म० प्र० ४ पृ० ४४ ) । पञ्चगवमित्यादौ सत्यन्तस्य संख्यावाचक-
पञ्चेतिपूर्वपदतुल्यार्थकगवादिपदस्य च सत्त्वाल्लक्षणसंगतिः। तथा च पञ्चा-
मिन्नगवादिसमाहारः इति पञ्चाभिन्नाः समाहृतगवादयः इति वा वाक्यार्थ-
बोध: ( म० प्र० ४ पृ० ४४ ) । अयं द्विगुत्रिविधः । तद्धितार्थः उत्तर-
पदपरकः समाहारार्थकचेति ( श० प्र० श्लो० ३४ पृ० ४५ ४६ )।
तथाच पाणिनेः सूत्रम् संख्यापूर्वी द्विगु: ( पा० सू० २/१/५२)
इति । अस्यार्थः तद्धितार्थोत्तरपदसमाहारे च (पा० सू० २/१/५१)
इत्यत्रोक्तः संख्यापूर्वी द्विगु: स्यात् ( सि० कौ० स० पृ० ७४) ।
२ काव्यज्ञास्तु द्विगवस्वामिकः पुरुषो द्विगुः । यथा द्वन्द्वो द्विगुरपि चाहं
सततमस्मद्रुहेव्ययीभावः ( उद्भट ) इत्यादौ इत्याहुः ।
 
द्विजः- मातुर्यदमे जायन्ते द्वितीयं मौजिबन्धनात् । ब्राह्मणक्षत्रियविशस्त-
स्मादेते द्विजाः स्मृताः ॥ ( मिताक्षरा अ० १।३९ ) ।
 
द्वितीया – ( विभक्तिः ) तत्तद्धात्वर्थादौ कर्मत्वादिबोधिका विभक्तिः । यथा
चैत्रस्तण्डुलं पचतीत्यादौ तण्डुलपदोत्तरं द्वितीयः । द्वितीयादयोपि
द्विविधाः । कारकविभक्तयः उपपदविभक्तयश्च । अत्र कारकत्वं च
क्रियाजमकरणशक्तिः ( ल० म० ) । द्वितीयाया अर्थश्च १ कर्मत्वम् ।
तब फलविशेषो द्वितीयार्थः । यथा ग्रामं गच्छतीत्यादौ संयोगात्मक-