This page has not been fully proofread.

न्यायकोशः ।
 
बाह्योपायसाध्यं च दुःखं द्वेषा । आधिभौतिकम् आधिदैविकं च । तत्रा-
धिभौतिकं मानुषपशुपक्षिसरीसृपस्थावर निमित्तम् । आधिदैविकं यक्षराक्षस-
विनायकग्रहावेशनिबन्धनं चेति ( सां० कौ० ) । [च] उपघातलक्षणं
दुःखम् । विषाद्यनभिप्रेतविषयसांनिध्ये सति अनिष्टोपलब्धीन्द्रियार्थसंनिक-
र्षादधर्माद्यपेक्षादात्ममनसोः संयोगात् अमर्षोपघातदैन्यनिमित्तमुत्पद्यते ।
तद्दुःखम् अतीतेषु सर्पव्याघ्रचौरादिषु स्मृतिजम् । अनागतेषु संकल्पजम्
इति ( प्रशस्त ० २ पृ० ३२ ) । २ दुःखं संसारिणः स्कन्धास्ते च
पञ्च प्रपञ्चिताः ( सर्व० सं० पृ० ४६ बौ० ) ।
 
O
 
३५५८
 
दुःखान्तः– मोक्षः । दुःखान्तो द्विविधः अनात्मकः सात्मकश्चेति । तत्राना-
त्मकः सर्वदुःखानामत्यन्तोच्छेदरूपः । सात्मकस्तु दृक्रियाशक्तिलक्षण-
मैश्वर्यम् ( सर्व० सं० पृ० १६६ नकुली० ) ।
 
दुर्गा - नववर्षा कन्या ( कल्याणीशब्दे दृश्यम् ) ।
 
cally
 
--
 
दूरत्वम् – दैशिकं परत्वम् (मु० १ पृ० ९३ ) । स च गुणविशेष एव
इति नैयायिकाः । वैशेषिकास्तु दिक्कृतो विप्रकर्षः न तु गुणः इत्याहुः ।
यथा दूरान्तिकादिधीहेतुरेका नित्या दिगुच्यते ( भा०प० श्लो० ४७ )
इत्यादौ । झळकीप्रामात्खेटकग्रामापेक्षया मणरग्रामस्य दूरत्वम् । अत्रेदं
बोध्यम् । दूरत्वं च भ्रमविशेषे कारणम् । यथा चन्द्रादेः स्वल्पपरि-
माणभ्रमे दूरत्वं दोषः कारणं भवति ( मुक्ता० गु० १० २११) ।
अत्रोक्तम् दोषोप्रमाया जनकः प्रमायास्तु गुणो भवेत् । पित्तदूरत्वादि-
रूपो दोषो नानाविधः स्मृतः ॥ ( भा०प० गु० श्लो० १३२ ) इति ।
 
दूषकत्वम् – सदोषत्वसंपादकत्वम् ।यथा विपक्षवृत्तित्वं साधारणत्वम् ।
तन्मात्रस्य दूषकत्वात् ( चि० २ साधाo पृ० ८७ ) इत्यादौ ।
यथा वा वेदविक्रयिणश्चैव वेदानां चैव दूपकाः । वेदानां निन्दकाश्चैव ते
वै निरयगामिनः ॥ ( भा० अनु० श्लो० १६४४ ) इत्यादौ ।
दूषणम् – बाधकप्रमाणोपन्या सरूपयुक्तिभिः खण्डनम् ( बै० सा० ८० )।