This page has not been fully proofread.

न्यायकोशः ।
 
ज्ञानकाण्डम् । तर्कः कणादमुनिकृतमध्यायदशकं वैशेषिकशास्त्रम् ।
न्यायस्तु गौतममहर्षिप्रणीतं पञ्चाध्यायात्मकं न्यायशास्त्रम् इति । अत्र
प्रशंसा षड्दर्शनानि मेनानि पादौ कुक्षिः करौ शिरः । तेषु मेदं तु यः
कुर्यान्मदङ्गच्छेदको हि सः ॥ इति ( तन्त्रशास्त्रम् ) । तत्र योगशास्त्रं पूर्व
हिरण्यगर्भोपदिष्टस्यैव योगशास्त्रस्य संक्षिप्तानुवादरूपमिति ज्ञेयम् ( योग
याज्ञ० )। उत्तरमीमांसा च वेदान्तदर्शन मित्युच्यते । तत्रापि मुख्यत्वेन
त्रीणि दर्शनानि द्वेताद्वैतविशिष्टाद्वैतप्रतिपादकानि । तत्र द्वैतदर्शनम्
वाय्ववतारत्वेन प्रसिद्धैर्मध्वाख्यश्रीपूर्णप्रज्ञाचार्यैः प्रणीतम् ३७ ग्रन्थात्म-
कम् । अद्वैतदर्शनम् शंकरावतारत्वामिमतशंकराचार्यप्रणीतम् । विशि
टाद्वैतदर्शनं च प्राकृतभाषया द्रमिडकृतमूलम् शेषावतारत्वाभिमतरामानु-
जाचार्यकृततन्मूळव्याख्यानरूपम् इति । वैशेषिकशास्त्रादीनां पद्मपुराणे
उल्लेखो दृश्यते । यथा कणादेन च संप्रोक्तं शास्त्रं वैशेषिकं महत् ।
गौतमेन तथा न्यायं सांख्यं च कपिलेन वै ॥ इत्यादि ( पद्मपुराणे
उत्त० ख० अ० २०७ ) ( वाच० ) । नास्तिकदर्शनमपि षड़िधम् ।
चार्वाकसौत्रान्तिकवैभाषिकयोगाचारमाध्यमिकार्हतभेदात् । तत्र मध्य-
माचत्वारो बौद्धविशेषाः ।
 
३५०
 
-
 
दशा – १ कालविशेषः । यथा सत्प्रतिपक्षतादशायाम् ( ग० व्याव०
सत्प्र० ) इत्यत्र साध्यतदभावव्याप्यवत्तापरामर्शद्वयसंवलनकालः । २
बाल्यं यौवनं जरा इत्यवस्था इति पौराणिका आहुः । ३ जाप्रत्खप्न-
सुषुप्तय इत्यवस्था इति वेदान्तिनः । ४ गर्भवासाद्यवस्था इति मिषजः ।
ताव दश गर्भवासः जन्म बाल्यम् कौमारम् पौगण्डम् यौवनम् स्थवि
रता जरा प्राणरोधः नाश: चेति ( वाच ० ) । ५ कामकृता विरहिणां
नेत्ररागाद्यवस्था इति कामशास्त्रज्ञाः । ता अपि दश नयनप्रीतिः प्रथमं
चित्तासङ्गस्ततोथ संकल्प: । निद्राछेदस्तनुता विषयनिवृत्तिस्त्रपानाशः ॥
उन्मादो मूर्छा मृतिरित्येताः स्मरदशा दशैव स्युः इति ( वाच० )।
६ नक्षत्रानुसारेण सूर्यादिग्रहाणां स्वामित्वेन भोग्यकालो दशा इति
ज्योतिर्विदः । ७ चित्तमित्यजयपाल आह । दीपवर्ती इति काव्यज्ञा आहुः ।