This page has not been fully proofread.

प्रकीर्णकं नाम चतुर्थ उपोद्वातः ।
 
४०
 
१५९ (२२) न्यायपारिजातः यल्लुभट्टः ।
१६० (२३) न्यायमञ्जरी जयन्तभट्टः
१६१ (२४) न्यायसार:-
10
 
१६२ (२५) न्यायसार विचार:- -राघवभट्टः ( म. म. शारङ्गसुतः ) ।
१६३ (२६) न्यायसिद्धान्ततत्त्वम् – गोकुलनाथः ।
 
-
 
१६४ (२७) न्यायसिद्धान्तमाला – जयरामभट्टाचार्यः ।
 
१६५ (२८) पदार्थदीपिका–कोण्डभट्टः ( रंगोजीभट्टपुत्रः ) ।
 
१६६ (२९) पदार्थमालाप्रकाशः लौगाक्षिभास्करः ।
 
-
 
९६७ (३०) पदार्थविवेकः -०
 
१६८ (३१) पदार्थविवेकटीका - गोपीनाथ-मौनी ।
 
-
 
१६९ (३२) परामर्शविचारः –म. म. हरिरामतर्कालंकार भट्टाचार्यः ।
१७० (३३) प्रकाशतावादार्थः-
१७१ (३४) प्रतियोगिज्ञानकारणताविचारः – रघुदेवभट्टाचार्यः ।
 
-
 
१७२ (३५) बालबोध: म. म. गोविन्द पण्डितः ।
 
१७३ (३६) बाधबुद्धिवादार्थ: -०
 
१७४ (३७) भावदीपिका – श्रीकृष्ण न्यायवागीशभट्टाचार्यः ।
 
-
 
१७५ (३८) भाषारत्नम् – कणादापरनामा रघुदेवः ।
 
१७६ (३९) मितभाषिणी-०
१७७ (४०) मुक्तिहारः गदाधरः ।
 
१७८ (४१) रत्नकोशवादः
 
म. म. न्या. पञ्चा. हरिरामतर्कालंकार-
रत्नकोशविचारः भट्टाचार्य: ( गदाधरभट्टाचार्यगुरुः ) ।
१७९ (४२) लाघवगौरवरहस्यम्-गोकुलनाथः ।
१८० (४३) वाक्यार्थमेदवादः आपदेवसूनुः ।
१८१ (४४) विधिनिरूपणम् –रुद्रभट्टाचार्यः ।
१८२ (४५) विधिवादः -- गदाधरभट्टाचार्यः ।
१८३ (४६) विशिष्टवै शिष्टथवादार्थः- हरिरामभट्टाचार्यः ।
१८४ (४७) विषयतावादार्थः -