This page has not been fully proofread.

न्यायकोशः ।
 
यज्यापकत्वम् निरूपकत्वसंबन्धेन ताम्बहिः इत्याकारस्तत्र बोधः
( श० प्र० लो० ९२ पृ० १२२ ) ( ग० व्यु० का० ३ पृ० ८७)।
घटेन शून्यः विधुरः रहितः इत्यादौ च हेतुत्वमेव तृतीयार्थः ।
अत्रापि हेतौ ( पा० सू० २१३१२३ ) इत्यनेनैष तृतीया । तत्र
हेतुत्वं च प्रतियोगिसाधारणमपि इति भाति । तथा च घटत्वाद्य-
वच्छिन्नं प्रतियोगित्वमेव तृतीयार्थः । तस्य शून्यत्वेन्वयः । एवम् चैत्रेण
चैत्रस्य वा तुल्य इत्यादावपि प्रतियोगित्वमेव तृतीयार्थ: ( श० प्र०
लो० ९२ पृ० १२३ - १२४ ) । ७ फलम् ( प्रयोजनम् ) । यथा
धनेन कुशलम् अध्ययनेन वसति इत्यादौ तृतीयार्थः । अत्रापि हेतौ
( पा० सू० २ । ३ । २३ ) इत्यनेन फलार्थकातृतीया इति ज्ञेयम् । तत्र
हेतुशब्देन कारणमिव फलमपि गृह्यते । ८ अभेदः । यथा धान्येन
धनी गोत्रेण गार्ग्यः प्रकृत्या अभिरूपः प्रकृत्या कृपणः स्वभावेन
सरलः घटत्वेन साजात्यम् वाजपेयेन यजनम् जात्या ब्राह्मणः इत्यादौ
तृतीयार्थः । अत्र प्रकृत्यादिभ्य उपसंख्यानम् इत्यनेन वार्तिकेन
अमेदार्थे तृतीया । अमेदस्य धान्यादावन्वयः । तथा च धान्याभिन्न-
धनवान् गोत्राभिन्नगर्गकुलोत्पन्नः साहजिकरमणीयतावान् इत्यादयः
क्रमेण बोधा भवन्ति ( का० व्या० पृ० ८ ) । केचित्त घूमेन वह्निः
इत्यादाविव धान्येन धनम् इत्यादावपि ज्ञापकत्वमेव तृतीयार्थः इति
वदन्ति ( श० प्र० श्लो० ९२ पृ० १२४ ) । प्रकृत्या कृपण इत्यत्र
प्रकृत्यादिपदं यावदाश्रयभाविधर्मपरम् । तृतीयार्थश्चाभेदः तादात्म्यं वा ।
एवं च स्वाश्रयाधिकरणयावत्कालवृत्तिकार्पण्यवान् इत्याकारस्तत्र बोध:
( श० प्र० को० ९२ पृ० १२४ ) । जात्या ब्राह्मण इत्यत्र ब्राह्मणपद-
स्यादृष्ट विशेष प्रयोज्यधर्मवत्परतया तादृशधर्म एष जात्यभेदस्यान्वयः । स्वरू-
पत उपस्थिते ब्राह्मण्ये तदन्वयायोगात् इति विज्ञेयम् ( श० प्र० श्लो०
९२ पृ० १२४ ) । ९ अवच्छेदकत्वम् अवच्छेद्यत्वं वा । यथा घट-
त्वेन जन्यत्वम् प्रकारत्वं वा इत्यादौ तृतीयार्थः । १० अधिकरणत्वम्
( विषयत्वम् ) । यथा भोगैः प्रसितः उत्सुकः इत्यादौ तृतीयार्थः ।
 
३३८