This page has not been fully proofread.

अथ प्रकीर्णकं नाम चतुर्थ उपोद्धातः ।
 
१३८ ( १ ) अनुमानलक्षणम्- लक्ष्मीदासः ।
१३९ ( २ )
 
अनुमितिमानसम् – हरिरामतर्कालंकारः ( गदाधरभट्टाचा-
र्यगुरुः ) ।
 
१४० ( ३ ) आकाङ्क्षाबादः - रघुदेव भट्टाचार्यः ।
 
१४१ ( ४ ) आख्यातवादः ( आख्यात विवेकः ) - रघुनाथतार्किकशि-
रोमणिः ।
 
१४२ ( ५ ) ईश्वरवादः - रघुदेव भट्टाचार्यः ।
 
▬▬▬▬▬▬▬▬▬▬
 
१४३ ( ६ ) एवकारबादार्थः - हरिरामभट्टाचार्यः ।
१४४ (७) कारकवादः -- जयरामभट्टाचार्यः ।
१४५ ( ८ ) कारकवादः --- -भवानन्दः ।
 
-
 
१४६ (९ ) क्रोडपत्राणि – शंकरमिश्रः, न्यायकोशकर्ता च ।
१४७ (१०) गुणरहस्यम्-
१४८ (११) गुणरहस्यप्रकाशः - ०
 
९४९ (१२) चित्ररूपवादार्थ:-
१५० (१३) जगन्नाथदीक्षितीयम्
१५१ (१४) जातिमाला - ०
 
10
 
। विद्यानिवाससूनुर्न्यायवाचस्पतिभट्टा-
Jचार्यः ।
-जगन्नाथदीक्षितः ।
 
१५२ (१५) तर्ककुतूहलम् - विश्वेश्वरपण्डितः पर्वतीयलक्ष्मीधरसूनुः
 

 
( इसवी १८ शतकम् ) ।
 
१५३ (१६) तर्कचन्द्रिका – विश्वेश्वराश्रमः ।
१५४ (१७) तर्कपरिभाषा -०
१५५ (१८) तर्कप्रदीपः – कोण्डभट्टः ।
 
१५६ (१९) नञर्थवादटीका-जयरामः ।
१५७ (२०) न्यायकलिका - जयन्तः ।
१५८ (२१) न्याय कौस्तुभः
 
-
 
महादेव पुणतांबेकरः ।