This page has not been fully proofread.

लक्षणा । कृतित्ववदाश्रयतात्वादेरखण्डत्वे तदवच्छिमेपि तिकः शक्तिरेव
इति ( श० प्र० लो० ९५ पृ० १३८ ) । कचित् अवच्छेदकत्वम् ।
यथा चैत्रो जानातीत्यादौ । कचित् दैशिकाश्रयत्वम् । यथा बुद्धिरषगा-
हते घटो भासत इत्यादौ । कचित् प्रतियोगित्वम् । यथा घटो नश्यती-
त्यादौ तिबर्थ: ( श० प्र० श्लो० ९५ पृ० १३८ ) (चि० ४ )
( त० दी० ) ( दि० ४) । एवम् तसादिप्रत्यवानामप्यर्था यथायोग्यं
स्वयमूह्याः । अत्रेदं तत्त्वम् । जीवनयोन्यादिनिखिलयनगतं यतत्वमेव तिङः
शक्यतावच्छेदकम् न तु प्रवृत्तित्वम् । चैत्रो निःश्वसिति इत्यादितोपि
श्वासाद्यनुकूल प्रयत्नस्य प्रतीतेः । पचतीत्यादितः पाककृतिमान् इति प्रतीतेश्व
( श० प्र० श्लो० ९५ पृ० १३७- १३८ ) । पचति इत्यस्य
पाकं करोति इत्यादियत्नार्थककरोतिना सर्वाख्यातविवरणात् वृद्धव्यवहारा-
दिव बाधकं विना विवरणादपि व्युत्पत्तेरित्यन्ये । किं करोति इति यज्ञ-
प्रश्ने पचति इत्युत्तरस्य यत्नार्थकत्वं विनानुपपत्तेः इत्याचार्याः ( चि० )
( वाच ० ) । अत्रायमर्थः । चैत्रः पचतीत्यादौ तिङर्थकृतौ धात्वर्थस्य तं
करोमि इति प्रतीतिनियामकः साध्यत्वाख्यविशेष्यताप्रभेदः तद्विशिष्टं
फलोपधायकत्वलक्षणमनुकूलत्वं वा संसर्गमर्यादया भासते । तादृशकतेच
चैत्रादिनामार्थे ईश्वरः पचति इत्यादिप्रयोगापत्तिवारणार्थमवच्छेदकत्वेनैव
संसर्गेणान्वयः ( श० प्र० श्लो० ९५ १० १३७ - १३८ ) । अत्रेयं
मतप्रक्रिया ज्ञेया। शाब्दिकाः भावप्रधानमाख्यातम् सत्त्वप्रधानानि नामानि
इति यास्कमुनिपठितं निरुक्तमनुरुध्य चैत्रस्तण्डुलं पचति इत्यादौ चैत्रा-
भिन्नकर्तृकस्तण्डुलनिष्टविकित्यनुकूलो व्यापारः इत्याद्याकारकं सर्वत्र
धात्वर्थमुख्य विशेष्यकमेव शाब्दबोधं स्वीकुर्वन्ति । नैयायिकास्तु भाबो
भावना कृतिः प्रधानं धात्वर्य प्रति इति विग्रहलम्यस्य पूर्वोक्तयास्कनिरु-
कार्यस्य स्वीकारेण तण्डुलनिष्ठविक्किस्यनुकूलव्यापारानुकूलकृतिमान् इत्या-
थाकारकं सर्वत्राख्यातार्थविशेष्यकं प्रथमान्तार्थमुख्पविशेष्यकमेव शाब्द-
बोधमुररीचक्रुः । अधिकं तु शाब्दबोधः इत्यत्र द्रष्टव्यम् । अत्र
दीमितिकृतः । पचतीव्यादाबाख्यातस्य कृमर्थकत्वेपि चैत्रेण पकम् इत्यादा-