This page has not been fully proofread.

ग्रन्थोत्पत्तिनामा तृतीय उपोद्धातः ।
 
न्यायसिद्धान्तमुक्तावल्याः (३०) टीके कथ्येते -
१२० ( १ ) रौद्री - रुद्रभट्टाचार्यः ( रामेश्वरपुत्रः )
 
१२१ ( २ ) प्रकाश:
 
एतदुभाभ्यां निर्मितः।
 
१२२
 
३८
 
[महादेवभट्टः
दिनकरभट्टः
 
प्रकाशस्य व्याख्या ( रामरुद्री ) रामरुद्रभट्टाचार्यः ।
 
तर्कसंग्रह (३२) स्य टीका: कथ्यन्ते-
न्यायबोधिनी – शुक्लरननाथः ।
 
दीपिका – अन्नंभट्टः ।
 
१२३ ( १ )
 
१२४ ( २ )
 
१२५ ( ३ ) व्याख्या - मुरारिः ।
 
-
 
१२६ ( ४ ) सिद्धान्तचन्द्रोदयः श्रीकृष्णधूर्जटिदीक्षितः ।
१२७ ( ५ ) न्यायबोधिनी — गोवर्धनः ।
 
-
 
१२८ (६) टीका- क्षमाकल्याणः ।
 
१२९ ( ७ ) न्यायार्थलघुबोधिनी – गोवर्धन रङ्गाचार्यः ।
 
-
 
१३० (८) टीका - गौरीकान्तः ।
 
C
 
१३१ ( ९ ) पदकृत्यम् – चन्द्रजसिंहः ।
 
-
 
१३२ (१०) निरुक्तिः - जगन्नाथशास्त्री ।
१३३ (११) निरुक्ति: ( वाक्यार्थः )
१३४ (१२) चन्द्रिका – मुकुन्दः ।
 
▬▬▬
 
१३५ (१३) वाक्यवृत्तिः (उपन्यासः)
 
१३६ (१४) तरङ्गिणी - विन्ध्येश्वरीप्रसादः ।
 
१३७ (१५) तर्कचन्द्रिका – वैद्यनाथ गाडगीळ इति ।
 
पट्टाभिरामः ।
 
मेरुशास्त्री गोडबोले । अयं मम
( न्याय कोशकारस्य ) न्यायगुरोः
पितृव्यः ।