This page has not been fully proofread.

न्यायकोशः ।
 
व्याघातादीनामप्रसञ्जनरूपत्वात् न तर्कात्मकत्वम् । किंतु पञ्चविधत्वमेव
तर्कस्य इत्याहुः । प्रथमोपस्थितत्वम् उत्सर्गः विनिगमनाविरहः लाघवम्
गौरबम् इत्यादिकं तु प्रसङ्गानात्मकत्यान्न तर्कः । किंतु प्रमाण सहकारित्व-
रूपसाधर्म्यात्तथा (तर्कत्वेन ) व्यबहारः इति ( गौ० वृ० ११११४० ) ।
तर्कामासः - अङ्गान्यतमवैकल्ये तर्कस्याभासता भवेत् ।
 
-
 
३२६
 
तर्पणम् – मन्त्रेण बारिणा मध्ने तर्पणं तर्पणं स्मृतम् ( सर्व० सं० पृ०
 
-
 
३७० पातञ्ज० ) ।
 
तस्करः – भोगं केवलतो यस्तु कीर्तयेन्नागमं कचित् । भोगच्छलापदेशेन
विज्ञेयः स तु तस्करः ॥ ( मिताक्षरा० अ० २ श्लो० २७ ) ।
ताडनम् –मन्त्रवर्णान्समालिख्य ताडयेञ्चन्दनाम्भसा । प्रत्येकं वायुबीजेन
ताडनं तदुदाहृतम् ॥ ( सर्व० सं० पृ० ३६९ पात० ) ।
तात्पर्यम् ~[ क ] इतरपदस्येतरपदार्थसंसर्गज्ञानपरत्वम् (चि०) । तात्पर्यस्य
निश्चय एव शाब्दबोधे शब्दस्य सहकारि कारणम् । तस्य च संशये व्य-
तिरेकनिश्चये ( सैन्धवपदं लवणपरं न इति निश्चये) चान्वयाबोधात्
तमे चान्वयबोधाच ( न्या० म० ४ पृ० २४ ) ( दि० ४
(
पृ० १८९ ) । मत्रान्यदप्युच्यते । प्रतिपादकेच्छाविषयत्वं तत्परत्वम् । यः
शब्दो वक्रा यदिच्छया प्रयुक्तः स तत्परः । सा च प्रतिपाद्यधीः प्रवृत्ति -
निवृत्तिविषययोः तत्परत्वं नानार्थाच्छ्रिष्टादनेकार्थान्वितैकक्रियापरामुख्य-
लाक्षणिकपदादनावृत्या क्रमेणानेकार्थज्ञानम् । न त्वेकदैव । सकृदर्थपरत्व-
नियमेनै कत्रोच्चारणे ने कपरत्वाभावादिति सकलतान्त्रिकैकवाक्यतया वदन्ति
(चि० ) । [ख] तदर्थप्रतीतीच्छ योच्चरितत्वम् (तर्का ० ४ ) ( त० दी० ४
पृ० ३१ ) । [ग] वाक्यार्थप्रतीतिजनकतयाभिप्रेतत्वम् ( श० प्र० ) ।
[घ ] इदमेतस्मिन्नर्थेस्यान्वयं प्रत्याययतु इति प्रयोक्तुरिच्छा ( न्या०
म० ४ पृ० २४ ) ( भा० १० ४ श्लो० ८५ ) ( नील० पृ० ३१ ) ।
तदर्थश्च एतत्पदमेतत्पदेन सह संभूयान्वयबोधं जनयतु इति ( त० प्र०
ख० ४ १० ९२ ) । प्रयोक्ता चाभिसंधापयितृमात्रम् न तु वक्तैष ।
मौनि लोकाव्यातेः । शुकवाक्ये भगवदिच्छैन गतिः (म्पा० म० ४१०