This page has not been fully proofread.

३२४
 
न्यायकोशः ।
 
उत्पन्न: खल देहेन्द्रियवेदनाभिः संबध्यत इति नास्येदं स्वकृतस्य
कर्मणः फलम् । उत्पन्नश्च भूत्वा न भवतीति तस्याविद्यमानस्य निरुद्धस्य
या स्वकृतकर्मणः फलोपभोगो नास्ति । तदेवमेकस्थानेकशरीरयोगः
शरीरादिवियोगश्चात्यन्तं न स्यादिति । यत्र कारणमनुपपद्यमानं पश्यति
तत्रानुजानाति । सोयमेबंलक्षण ऊहस्तर्क इत्युच्यते ( वात्स्या० १।१९४०)।
[ख] व्यापकाभाववत्वेन निर्णीते व्याप्यस्याहार्यारोपाथो व्यापकस्या-
हार्यारोपः सः । यथा निर्वहित्यारोपान्निधूंमत्यारोपः निर्वह्निः स्याञ्चेनिर्धूमः
स्यात् इत्यादिः । हृदो निर्वह्निः स्याच्चेन्निर्धूमः स्यात् इत्यादिवारणाय व्याप
काभाववत्त्वेन निर्णीत इति । निर्वह्निः स्याच्चेदद्रव्यं स्यात् इत्यादिवार-
णाय व्याप्यस्येति । तद्व्याप्यारोपाधीनस्तदारोपः इत्यर्थलाभाय व्यापकेति
( गौ० वृ० १ । १ ।४० ) । [ग ] अनिष्टप्रसङ्गः । स च सिद्धव्याप्ति-
कयोधर्मयोर्व्याप्याङ्गीकारेणानिष्टष्यापकप्रसञ्जनम् ( त० मा० पू० ४३ )
( प्र० प्र० ) । यथा पर्वतो बद्दिमान् धूमादित्यत्र धूमोस्तु बहिर्मास्तु
इति हेतोरप्रयोजकत्वशङ्कायाम् यद्ययं निर्वह्निः स्यात्तर्हि निर्धूमः स्यात् ।
न भवति च निर्धूमः । तस्मान्न निर्वह्निः किंतु वहिमानेवेति ( प्र० प०
पृ० २१) । [घ ] व्याप्यारोपाळ्या पकप्रसञ्जनम् ( गौ० दृ० ४ । १ । ३ ) ।
[ ढ ] व्याप्यारोपेण व्यापकारोपः ( त० सं० गु० ) ( सर्व० सं०
पृ० २३८ अक्ष० ) । यथा यदि बहिर्न स्यात् तर्हि धूमोपि न स्यात्
इति ( त० सं० गु० ) । अत्र व्याप्यपदं व्याप्यत्वेन ज्ञायमानपरम् । तेन
व्याप्यारोपेण तर्फे नाव्याप्तिः । आरोपपदं ज्ञानमात्रपरम् । तेनायोगोलके
धूमाभावेन वह्नयभाषतर्फे नाव्याप्तिः । व्यापकारोपेत्यनारोपपदं बाधविष-
यकायथार्थनिश्चयपरम् । तेन हृदो वह्निमान् इत्यनुमितौ नातिव्याप्तिः ।
बाधनिश्चये अयथार्थत्वनिवेशात् अयोगोलकं धूमाभाववस्यात् इति तर्फे
नातिव्याप्तिः । अयथार्थानुभवस्यैव लक्ष्यत्वात् । इत्थं च व्याप्यत्वेन ज्ञान-
जन्यत्वे सति बाधविषयकायथार्थनिश्चयत्वं पर्यवसितम् ( वाक्य • गु०
पृ० २१ ) । उदाहरणे वहयभावो व्याप्पः धूमाभावस्तु व्यापकः इति
ज्ञेयम् ( सि० च० गु० पृ० ३४ ) । [च ] अनिष्टस्य प्रसङ्गः । स चै-