We're performing server updates until 1 November. Learn more.

This page has not been fully proofread.

न्यायकोश ।
 
गार्गकम् कैदारकम् । कण् धैनुकम् । समूहार्ये यण् केशानां समूहः
कैश्यम् गाणिक्यम् ब्राह्मण्यम् । भवार्थे चतुर्मासेषु भवं चातुर्मास्यं व्रतम् ।
समूहार्थे इनिः पद्मिनी । कव्यः रथकव्या । तलु बन्धुता जनता । यत्
पृष्ठ्यम् । वेत्तीत्यर्थे टिकः शतपथिकः । कः शिक्षकः मीमांसकः ।
जातमित्यर्थे पूर्वाह्नकम् । तस्येदमित्यर्थे क ईयश्च स्वकीयम् । कस्यानित्य-
त्वेन स्वीयं वा । ईनण् यौष्माकीणम् । हस्तीत्याद्यर्ये कण् आरण्यकः
करी । तस्यायमित्यर्थे तु णः । अरण्यस्यायमारण्यः पशुः । तत्र भव इत्यर्थे
मः आदिमः । डिमः अग्रिमः पश्चिमः । त्यः श्वस्त्यम् । तनद् श्वस्तनम्
सायंतनम् । एण्यः प्रादृषि भवं प्रावृषेण्यं तृणम् । नः परुत्नम् परा-
रित्नम् । नः पुराणम् । ईयण् पर्वते भवः पार्वतीयः । यत् दिशि भवं
दिश्यम् दन्त्यम् मित्रवर्ग्यः । एयण् कौक्षेयम् । ईनः मित्रवर्गीणः । नण्
स्त्रियां भवः स्त्रैणः । स्नण् पुंसि भवः पौनः । जातमित्यर्थे इकः प्रावृषि
जातं प्रावृषिकं पत्रम् । अकः आमावास्यको बालकः इत्यादि इति संक्षेपः ।
 
तद्धिताक्तम् – १ ( योगरूढं नाम ) यथा वासुदेव: इत्यादि ( श० प्र०
श्लो०
१० २८ पृ० ३७ ) । २ ( यौगिकं नाम ) यादृशं नाम यच तद्धि-
तम् यादृशानुपूर्व्यवच्छिन्नं सत् यादृशार्थस्यान्वयबोधे समर्थम् तादृशानु-
पूर्व्यवच्छिन्नं तद् द्वयमपि तादृशार्ये तद्धिताक्तं नाम । यथा बहुगुड:
द्राक्षा दाक्षिरित्यादि ( श० प्र० श्लो० ५१ प्र० ६७ ) ।
 
.
 
तद्धितार्थः - (द्विगु समासः ) यो द्विगु: स्वोत्तरतद्धितार्थान्वितस्वार्थकः
सः इति परिशिष्टकृत आहुः । यथा द्विमुद्रो वृषः द्विवर्षा गौः द्विदलं
पवित्रम् द्विगुजं स्वर्णम् त्रिकाण्डः पुरुषः पञ्चकपालश्चरुः इत्यादौ । तथा
हि द्विमुद्रो वृष इत्यादौ द्वाभ्यां मुद्राभ्यां क्रीतस्य द्विवर्षा गौरित्यादौ
द्वाभ्यां वर्षाभ्यामभिन्नवयस्कस्य द्विदलं पवित्रमित्यादौ द्वाभ्यां दलाभ्यां
निर्मितस्य द्विगुअं स्वर्णमित्यादौ द्वाम्यां गुञ्जाभ्यां तुलितस्य त्रिकाण्डः पुरुष
इत्यादौ त्रिभिः काण्डैः परिमितस्य पञ्चकपालश्च रुरित्या दौ पञ्चभिः कपालैः
संस्कृतस्य बोधने लुप्तस्यैव ठगादितद्वितस्य कीताद्यभिधायकत्वात् लक्षण-