This page has not been fully proofread.

न्यायकोशः ।
 
३११
 
दादीनि पञ्चविंशतिस्तत्त्वानि इति निरीश्वरसांख्या: कपिलादयः ( सर्व० सं०
पृ० ३११ सां०) । [११ ] ईश्वराधिकानि तानि (२५) इति षड्विंशति-
स्तत्त्वानि इति सेश्वर सांख्याः पतञ्जल्यादयः ( सर्व० सं० पृ० ३३३ पात-
अल० ) । [ १२ ] अशेष विशेषप्रत्यनीकं चिन्मात्रं ब्रह्मैकमेव तत्त्वम्
इति मायावादिनो वेदान्तिन: ( सर्व० पृ० ९२ रामा० ) । [ १३ ]
विलम्बितं नृत्यवाद्यादि तत्त्वम् इति नाट्यशास्त्रज्ञा आहुः । [ १४ ]
चेतः स्वरूपं च तत्त्वम् इति काव्यज्ञा आहुः इति ( वाच ० ) ।
शाक्तास्तु मद्यं मांसं तथा मत्स्यो मुद्रा मैथुनमेव च । पञ्चतत्त्वमिदं
प्रोक्तं देवि निर्वाणहेतवे ॥ मकारपञ्चकं देवि देवानामपि दुर्लभम्
इत्याहु: ( गुप्तसाधनतन्त्रे ७ पटले ) । वैष्णवास्तु गुरुतत्त्वं मन्त्रतत्त्वं
मनस्तत्त्वं सुरेश्वरि । देवतत्वं ध्यानतत्त्वं पञ्चतत्त्वं प्रकीर्तितम् ॥ इत्याहुः
( निर्वाणत ) ( वाच० ) ।
 
तत्परत्वम् - १ तात्पर्यम् । तत्परस्य भावः तत्परत्वम् । २ पौराणिकास्तु
निष्ठा । यथा भगवद्भक्तितत्परः इत्यादौ इत्याहुः ।
 
तत्पुरुषः ~~~ ( समासः ) [ क ] यदर्थगतेन सुबर्थेन विशिष्टस्य यदर्थस्या-
न्वयबोधं प्रति यः समासः स्वरूपयोग्यः स तदर्थस्य तदर्थे तत्पुरुषः ।
यथा ग्रामगतः इत्यादिः ( श० प्र० श्लो० ३८ पृ० ४८ ) । [ ख ]
समास प्रयुक्तलक्षणाशून्योत्तरनामकत्वे सति लुप्त द्वितीयादिविभक्तिकपूर्व-
नामकसमासः । यथा राजपुरुषः इति । अत्र लक्षणे पञ्चपूलीत्यादिवार-
णाय सत्यन्तम् । नीलोत्पलमित्यादिवारणाय लुप्तद्वितीयादिविभक्तिकेति
आब्राह्मणमित्याद्यव्ययीभाववारणाय पूर्वेति च नामविशेषणम् । राजपुरुष-
इत्यत्र समास प्रयुक्तलक्षणाया: पूर्वपद एव स्वीकारात् सत्यन्तविशिष्टविशे-
ष्यसत्त्वात् लक्षणसमन्वयः ( म० प्र० ४ पृ० ४३२ ) । [ग] ] शाब्दि-
काश्च तत्पुरुषाधिकार विहितः समासस्तत्पुरुषः इत्याहुः । तन्मते स च तत्पु-
रुषः प्रकारान्तरेण त्रिविधः । व्यधिकरणपदघटितः समानाधिकरणपदघ-
टित: संज्ञानवबोधक संख्यावाचकपदघटितश्चेति । तत्र संज्ञानवबोधकसंख्या-
पूर्वकसमानाधिकरणपदघटितस्तत्पुरुषो द्विगुरित्युच्यते । द्विगुविषयपरिहा-