This page has not been fully proofread.

न्यायकोचः ।
 
भवति ( वात्स्या० ११ १/१ प्रस्तावना ) । यथा
तत्त्वज्ञानान्निःश्रेयसाधिगमः ( गौ० १११।१ )
इत्यादौ प्रमेयादिकं तत्त्वम् । [ ख ] यो यथावस्थितः पदार्थः स तथाभू-
तप्रत्ययोत्पत्तिनिमित्तं यत्तत् ( न्या० वा० १ पृ० १२ ) । [ ग ]
अनारोपितं तत्त्वम् । प्रमितिविषय इति यावत् । इति वेदान्तिनः श्रीपू-
र्णप्रज्ञाचार्यमतानुयायिनः प्राहुः ( तत्त्वसंख्या० टी० ) । [ घ ]
याथातथ्यम् ( वात्स्या० १।१।४० ) । यथा अविज्ञाततत्त्वे ( गौ० १ ।
१।४० ) इत्यादौ । यथा वा कार्य सोवेक्ष्य शक्ति च देशकालौ च
तत्त्वतः ( मनुः ७११० ) इत्यादौ । [ ङ ] वार्तिककारास्तु पदार्थानां
यथावस्थितात्मप्रत्ययोत्पत्तिनिमित्तत्वम् इत्याहु: ( न्या० वा० १ पृ०
१२ ) । [ च ] काव्यज्ञास्तु स्वभावः । यथा निस्तत्त्वाः इत्यादौ
इत्याहु: ( वाच० ) । मतभेदेन तत्त्वानि प्रदर्श्यन्ते । [ १ ] स्वत-
त्रास्वतन्त्रमेदेन द्विविधं तत्त्वम् इति द्वैतवादिनः श्री पूर्ण प्रज्ञाचार्या वेदा-
न्तिनः प्राहु ( तत्त्वसं० टी० ) । [ २ ] सदसदुभयानुभयात्मकच-
तुष्कोणविनिर्मुक्तं शून्यमेव तत्त्वम् इति शून्यवादिनो बौद्धाः ( सर्व ०
पृ० २९ बौद्ध० )। [ ३ ] पृथिव्यादीनि चत्वारि भूतानि तत्त्वानि
इति चार्वाका आहुः ( सर्व० पृ० २ चार्वा० ) । [ ४ ] जीवाजी-
वारूये द्वे तत्त्वे इत्यार्हता ( सर्व० सं० पृ० ६७ आई० ) । [ ५ ]
जीवाकाशधर्माधर्मपुद्गलास्तिकायाः पञ्च तत्त्वानि इत्यार्हतैकदेशिनः (सर्व०
सं० १० ६९ आई० ) । [ ६ ] जीवाजीवास्रवबन्धसंवरनिर्जरमोक्षाः
सप्त तत्त्वानि इत्यपर आर्हतैकदेशिनः ( सर्व० सं० पृ० ७३ आई० ) ।
[७] द्रव्याद्रव्यभेदेन द्विविधं तत्त्वम् इति रामानुजीयाः ( सर्व ०
पृ० ११२ रामा० ) । [ ८ ] पतिपशुपाशेषु त्रिषु पदार्थेषु पृथिव्या-
दीनि पञ्च तत्त्वानि इति पाशुपतशास्त्रकोविदा नकुलीशाचार्याः ( सर्व०
पृ० १६५ नकु० ) । [९ ] पृथिव्यादिकलापर्यन्तानि त्रिंशत्तत्त्वानि
पुर्यष्टकपदवाच्यानि कलाकालनियतिविद्यारागप्रकृतिगुणाख्यानि सप्त त-
त्त्वानि इति च शैवा आहुः (सर्व० पृ० १८५ शैव०) । [ १० ] मह-
३१०
 
तमविपरीतम् तत्त्वं
प्रमाणप्रमेय