This page has not been fully proofread.

न्यायकोशः ।
 
ज्वाला—दर्भपिञ्जलैः प्रज्वालनम् ( जै० न्या० अ० १० पां० १
अधि० ११ ) ।
 
ट.
 
टिप्पनी – १ टीकायाष्टीका । सा च टीकाव्याख्यारूपतयैव व्यवद्दियते ।
यथा चिन्तामणिटीकाया दीधित्याख्यव्याख्यायाष्टीका जगदीशकृता जग-
दीशी गदाधरकृता गदाधरी च टिप्पनी । यथा वा ब्रह्मसूत्राणां भाष्यस्य
व्याख्या तत्त्वप्रकाशिकाख्या जयतीर्थभिक्षुकृता पाणिनिसूत्राणां महा-
भाष्यस्य व्याख्या कैयटकृता इत्यादि । २ प्रथमव्याख्यापि टिप्पनीत्यु-
व्यते । यथा श्रीमतङ्गाननं नत्वा लीलावत्याः सुटिप्पनी । भवेशेन सुबोधार्थ
क्रियते यद्गुरोः श्रुतम् ॥ टिप्पनी दायभागस्य श्रीनाथेन विधीयते इत्यादौ ।
 
-
 
टीका - मूलप्रन्थस्य अप्रतिपत्ति विप्रतिपत्त्यन्यथाप्रतिपत्तिनिवारणेन तत्कर्तु-
रभिप्रेतार्थस्य शब्दान्तरेण विवरणम् । यथा श्रीमद्भागवतस्य टीका
विजयध्वजी ।
 
हुण्ढा – ढुण्ढा नामेति विख्याता राक्षसी मालिनः सुता । तथा चाराधितः
शंभुरुग्रेण तपसा पुरा ॥ ( पु० चि० पृ० ३०८ ) ।
 
ण.
 
णिः - (धात्वंशः प्रत्ययः ) अयं धातुप्रकृतिकः प्रत्ययो बोध्यः (श० प्र० लो०
१०७ पृ० १६९) । अनुकूलव्यापार व्यापारमात्रं चा णेरर्थः । यथा
चैत्रं भावयति आत्मानं गमयतीत्यादौ प्यर्थः ( श० प्र० लो० १०७
पृ० १६९ ) ( ग० व्यु० का० २ पृ० ४८) । केचित्तु जिर्थो
हेतुकर्तृत्वम् । हेतुमति च ( पा० सू० ३।१।२६ ) इति पाणिन्य-
नुशासनात् । तच स्वतन्त्रकर्तृप्रेरणा अन्यनिष्ठकर्तृत्व निर्वाहकव्यापार-
रूपा इत्याहुः । अत्र कर्तृत्वं कचित्प्रयत्नः । कचिदाश्रयत्वा दिकम् ।
यादृशधातूत्तराख्यातेन यादृशकर्तृत्वं बोष्यते तदुत्तरणि प्रत्ययेन तादृश-
कर्तृत्वनिर्वाहकव्यापारो बोभ्यते । अत एव पाचयतीत्यादौ पाकादिक-