This page has not been fully proofread.

ध्यानुयोमरूपे हेत्वाभासेन्तर्भवति इत्यन्ये । प्रयुः हि देती यः प्रसङ्गो
जायते सा जातिः । स च प्रसः साधर्म्यवैधर्म्यान्या प्रत्यवस्थानमु-
पालम्भद प्रतिषेध इति । उदाहरणलाधर्म्यात्साध्यसाधनं हेतुरित्यस्यो-
दाहस्वसाधर्म्येण प्रत्यवस्थानम् । उदाहरणवैधर्म्यात्सायसाधनं हेतुरि-
त्यस्मोदाहरणवैधर्म्येण प्रत्यवस्थानम् । प्रायनीक भावाजा वमानोर्यो जाति-
रिति ( वात्स्या० २१ २२/१८ ) । [ ख ] छठादिभित्रदूषणासमर्थमुत्त-
हम् । [ म ] स्वव्याघातकमुत्तरम् ( मौ० कृ० १।२।१८) ( सर्व०
सं० पृ० २४०. मक्षा० ) ( नील० १० ४३ ) । ] असत.
रम् ( त० दी० पृ० ४३ ) ( त० मा० पृ० ५० ) । उत्तरस्यास त्वं
तु स्वासाधकतासाधारण्येन परासाधकतास्मधकतया स्वव्याघातकत्वम्
( नील० पृ० ४३ ) । यथा पर्वतो वह्निमान् घूमान्महानसवदित्यत्र
यद्ययं पर्षतो महानससाधर्म्याद्मवत्त्वाद्वह्निमान् तर्हि हृदसाधर्म्यात् द्रव्य-
स्ववस्वाद्वहृषभाववानेव किं न स्यात् इति ( प्र० प्र० पृ० २४) ।
[]
प्रयुक्ते स्थापनाहेतौ दूषणाशक्तमुत्तरम् । जातिमाडुरथान्ये तु स्वव्याघातक-
मुत्तरम् ॥ ( ता० २० परि० २ श्लो० ९७ ) । जातयश्चतुर्विंशतिः ।
साधर्म्यसमः वैधर्म्यसमः उत्कर्षसमः अपकर्षसमः वर्ण्यसमः अवर्ण्यसमः
विकल्पसमः साध्यसमः प्राप्तिसमः अप्राप्तिसमः प्रसङ्गसमः प्रतिदृष्ठान्तसमः
अनुत्पत्तिसमः संशयसमः प्रकरणसमः अहेतुसमः अर्थापत्तिसमः अवि-
शेषसमः उपपत्तिसमः उपलब्धिसमः अनुपलब्धिसम: नित्यसम: अनित्य-
समः कार्यसमः इति (गौ० ५११११) (त० मा० पृ० ५०-५१) (त०
दी० पृ० ४३ - ४५ ) । अत्र अहेतुसम इत्यस्य स्थाने हेतुसम इति
पाठ: केषुचित्पुस्तकेषु दृश्यते स सूत्रेष्वनुपलम्भादपपाठः इति विज्ञेयम् ।
 
जातिबाधकम् –व्यक्त्यमेदाद्यन्यतमम् । जातिबाषकानि तु षट् । व्यक्तय-

मेद: तुल्यत्वम् संकरः अनवस्था रूपहानिः असंबन्धश्चेति ( द्रव्य-
किर० ) ।
 
जिज्ञासा – १ [ क ] प्रश्नः ( ग० अवयव० हेतु० १० ६० ) । यथा
ढोके किंवत् इति प्रो तदुहं वह्निमत् इयुस्तेि कुतः इति