This page has not been fully proofread.

न्यायकोशः ।
 
परित्यागश्च शक्यार्थस्य येन केनापि रूपेण
 
लक्ष्यार्थान्वयिना अनन्वयि
त्वम् । गां बाहीकं पश्येत्यादौ गोपदस्य गोसदृशे लक्षणायामपि न
गोस्तदन्वयिदर्शनक्रियान्वयित्वम् ( ल० म० ) । तेन गङ्गायां घोष
इत्यत्र गङ्गातीरत्वेन बोधेपि जहत्स्वार्थेव लक्षणा न त्वजहत्वार्थेति
वदन्ति । मायावादिनस्तु शक्यार्थमनन्तर्भाव्य यत्रार्थान्तरस्य प्रतीतिः
तत्र जहल्लक्षणा । यथा विषं भुङ्खेत्यादौ । अत्र स्वार्थ विहाय शत्रुगृहे
भोजननिवृत्तिर्लक्ष्यते ( वेदान्तप० ) ।
 
२९०
 

 
जहदजहत्स्वार्था - (लक्षणा ) [ क ] यत्र वाच्यैकदेशत्यागेनैकदेशा-
न्वयस्तत्र जहदजहती लक्षणा । यथा सोयं देवदत्त इत्यादौ अयमात्मा
तत्त्वमसि श्वेतकेतो ( छान्दो० ६ ।८।७) इत्यादौ च ( त० दी० ४
पृ० ३० ) ( नील० ४ पृ० ३० ) । अत्र जहच्च अजहच्च स्वार्थो
याम् इति व्युत्पत्तिर्द्रष्टव्या ( वाच० ) । सोयं देवदत्त इत्यादौ तत्तांशस्ये-
दानीमसंभवाद्धानम् । इदंतांशस्य संभवादहानमिति जहदजहल्लक्षणा-
माचक्षते नैयायिकाः ( नील० ४ पृ० ३०) । तत्त्वमसीत्यादौ तु
तत्पदवाध्ये सर्वज्ञत्वादिविशिष्टे चैतन्ये त्वंपदवाव्यस्य किंचिज्ज्ञत्वान्तः-
करणादिविशिष्टस्यामेदान्वयानुपपत्त्या उभयत्र विशेषणांशपरित्यागः ।
तथा च तत्पदलक्ष्यस्य शुद्धचैतन्यस्य त्वंपदलक्ष्येण तेन सहामेदान्वयो-
पपत्तिरित्यभिप्रायः । इदमुदाहरणं च जीवब्रह्मणोरैक्यं ब्रुवतां माया-
वादिनां सिद्धान्ताभिप्रायेणास्तीति विज्ञेयम् ( नील० ४ पृ० ३०) ।
अत्र केचिदाडुः । यथा घटः अनित्य इत्यादावनित्यत्वस्य घटत्वादाव-
न्वयायोग्यत्वेपि विशेष्ये घटेन्वयः तथात्रापि विशिष्टयोरमेदान्वयानु-
पपत्तावपि शक्त्युपस्थापितयोर्विशेष्यमात्रयोरमेदान्वयोपपत्तौ नात्र लक्षणा
स्वीक्रियते इति ( वेदान्तप० ) । [ख] वाच्यार्येकदेश त्यागेनैकदेश-
वृत्तिर्लक्षणा ( वाच० ) । [ग] मायावादिनस्तु यत्र विशिष्टवाचकः
शब्द: एकदेशं विहायैकदेशे वर्तते तत्र जहदजहळक्षणेत्याहुः । उदा-
हरणं तु काकेभ्यो दधि रक्ष्यतामित्यादिकमेव । तत्र शक्यकाकत्व-
परित्यागेनाशक्यदध्युपघातकत्व पुरस्कारेण काके अकाकेपि शब्दस्य प्र-
-
 
-