This page has not been fully proofread.

प्रन्थोत्पत्तिनामा तृतीय उपोद्धातः ।
 
दीधितिः - रघुनाथतार्किकशिरोमणिः ।
 
-
 
४४ ( १ )
 
४५ ( २ ) कल्पलता - शंकरमिश्रः ( भवनाथात्मजः ) ।
 
-
 
४६ ( ३ ) गदाधरी गादाघरी वा
 
४७ ( ४ ) व्याख्या नारायणः ।
 
४८
 
१९
 
- गदाधरभट्टाचार्यचक्रवर्ती ।
 
बौद्धाधिकारदीधितेर्व्याख्या - गदाधर भट्टाचार्यचक्रवर्ती ।
 
-
 

 
न्यायकुसुमाञ्जलि: उदयनाचार्यः ।
न्यायकुसुमाञ्जलेष्टीकाः कथ्यन्ते -
 
-
 
५० ( १ ) प्रकाश: वर्धमानोपाध्यायः ।
 
५१ ( २ ) व्याख्या - परमहंसपरिव्राजकाचार्यः श्रीनारायणतीर्थः ।
 
-
 
५२ ( ३ ) व्याख्या - म. म. त्रिलोचनः ।
 
५३ ( ४ ) व्याख्या म. म. गुणानन्दः ।
 
५४ ( ५ ) व्याख्या - हरिदासभट्टाचार्यः ।
 
५५ ( १ ) मकरन्दः ( प्रकाशस्य व्याख्या ) रुचिदत्तः ।
न्यायलीलावती (१०) म. म. वल्लभाचार्य: ।
 
५७ ( १ ) न्यायलीलावती प्रकाशः - वर्धमानोपाध्यायः ।
 
५८ ( २ ) न्यायलीलावतीदीधितिः (विभूतिः ) - रघुनाथतार्किकशि
रोमणिः ।
 
५९ ( ३ ) न्यायलीलावतीकण्ठाभरणम् – म. म. शंकरमिश्रः ।
६० ( ४ ) न्यायलीलावती प्रकाश विवेकः - म. म. मथुरानाथतर्कवा
गीशभट्टाचार्यः
 
-
 
तत्त्वचिन्तामणिः ( ११ ) शोपाध्यायः ।
तत्त्वचिन्तामणेष्टीकाः कथ्यन्ते -
 
६२ (१) व्याख्या - वासुदेबसार्वभौमभट्टाचार्यः ।
 
-
 
६३ (२) आलोकः - पक्षधर मिश्रः ।
 
६४ ( ३ ) दी घितिः - रघुनाथभट्टाचार्यतार्किक शिरोमणिः ।