This page has not been fully proofread.

न्यायकोशः ।
 
रूपम् । तथा च समभिव्याहृतक्रिया दिगतमानुषङ्गिकत्वव्याप्यत्वमन्वाचय-
चकारार्थ: ( वाच० ) । यथा भिक्षामट गां चानयेति । अत्र हि
अदर्शनाद्गामनानयन्त्रपि मिक्षामटत्येव । अनटंस्तु मिक्षां न गामानयति ।
तथा अटलपि नान्विष्य गामानयति ( शब्दकौ० २।२।२९ ) ।
मिलितानामन्वय इतरेतरयोगः । तथा च मिलितानाम् परस्परापेक्षाणा-
मुद्भूतावयवमेदकसमूहरूपाणाम् अन्वयः एकधर्मावच्छिन्नेनान्वयः इति
निष्कृष्टार्थ: ( वाच० ) । समूह: समाहारः । अत्र इतरेतरसमाहारयोरयं
विशेषो ज्ञेयः । उद्भूतावयवभेदसमूहस्य प्रतीत्या प्रत्येकावयववृत्तिधर्म
एवेतरेतरयोगे प्रवृत्तिनिमित्तम् । समाहारे तु द्वित्वत्रित्वादिनैव भानात्
समूहत्यमेव प्रवृत्ति निमित्तम् । एवं च उभयत्रैव समूहस्य बोधः इति ।
अन्योपि विशेषः । इतरेतरयोगे साहित्यं विशेषणम् । द्रव्यं विशेष्यम् ।
समाहारे तु साहित्यं प्रधानम् । द्रव्यं विशेषणम् इति ( वाच० ) ।
५ तुल्ययोगित्वम् । तथाहि तुल्ययोगितालंकारस्य चेन द्योतनात् तस्य
तदर्थकता । यथा संकुचन्ति सरोजानि स्वैरिणीवदनानि च ( चन्द्रालोकः ) ।
एवम् दीपकालंकारद्योतकतापि । चकारद्वयप्रयोगे क्वचिदविलम्बयोगितायाः
क्वचित् तुल्यप्रधानस्य चावबोधनम् । यथा इतीरिता पत्ररथेन तेन
हीणा च हृष्टा च बभाण भैमी (नैष० ) कला च सा कान्तिमती
कला भृतस्त्वमस्य लोकस्य च नेत्रकौमुदी ( कुमार ० ) इत्यादौ ( वाच० )।
६ विनियोगः ( वाच० ) ।
 
चक्रकम् - १ ( तर्क: ) [ क ] तदपेक्षापेक्ष्यपेक्षितत्वनिबन्धनोनिष्ट-
प्रसङ्गः । इदं च उत्पत्तिस्थितिज्ञप्तिद्वारा त्रिविधम् । तत्प्रपञ्चस्तु
आत्माश्रयबदनुसंधेयः । अत्रेदं ज्ञेयम् । चतुष्कक्षादावपि स्वस्य स्वापेक्षा-
पेक्ष्यपेक्षितत्वसत्त्वाम्माधिक्यम् ( गौ० वृ० १११।४० ) । अपेक्षायाः
साक्षात्परंपरासाधारण्या प्राह्यत्वात् । [ ख ] स्वापेक्षणीयापेक्षितसापेक्षत्व-
निबन्धनः प्रसङ्गः । अपेक्षा च ज्ञप्तौ उत्पत्तौ स्थितौ च ( जाग० तर्क ० ) ।
तत्र ज्ञप्तौ यथा एतद्दटज्ञानं यद्येतद्घटज्ञानजन्यज्ञानजन्यज्ञानजन्यं स्यात्
एतद्धटज्ञानजन्यज्ञानजन्यज्ञानमिन्नं स्यात् इति । उत्पत्तौ यथा
 
तदा