This page has not been fully proofread.

न्यायकोशः ।
 
श्रयतावान् इत्याकारकः
 
शाब्दबोधः इति संक्षेपः (ग० व्यु० का० २
 
पृ० ५१ ) । [ख] ] घ्राणजन्यप्रत्यक्षम् । यथा षाडूर्गिकं जिघ्रति
षडणेश: (भा० १।३।६ ) इत्यादौ ( वाच० ) ।
 
२७४
 
घ्राणम् – ( इन्द्रियम् ) [ क ] गन्धोपलब्धिसाधनमिन्द्रियम् ( त० भा०
प्रमे० पृ० २६ ) । [ ख ] गन्धग्राहकं महदिन्द्रियम् ( न्या० म० १
पृ० १४ ) ( त० सं० ) । [ग] चन्दने सौरभम् इति गन्धप्रत्यक्षा-
साधारणं कारणम् । तच्च नासाग्रवृत्ति ( प्र० प्र० पृ० ११) (त० सं० ) ।
तच्च घ्राणेन्द्रियं पार्थिवम् ( त०] भा० पृ० २६ ) ( न्या० म० १
पृ० १४ ) । घ्राणस्य पार्थिवत्वे प्रमाणं चानुमानम् । तच्चानुमानम्-
घ्राणं पार्थिवम् द्रव्यत्वे सति रूपादिपञ्चकमध्ये गन्धस्यैव व्यञ्जकत्वा-
द्वायूपनीतसुरभिभागवदिति कुङ्कुमगन्धाभिव्यञ्जकगोघृतवत् इति वा (मु०१
पृ० ७२ ) ( प्र० प्र०) । अथवा यदिन्द्रियं रूपादिपञ्चकमध्ये यं
गुणं गृह्णाति तदिन्द्रियं तद्गुणयुक्तम् । यथा चक्षू रूपग्राहकं रूपवत् ।
गन्धग्राहकं घ्राणमतो गन्धषत् इति ( त० भा० पृ० २६ ) ।
 
च.
 
च - ( अव्ययम् ) १ पादपूरणोपयोगि । तस्य च निरर्थकतैव । तत्रोक्तम्
निरर्थकं चादि पादपूरणैकप्रयोजनम् ( चन्द्रालोके ) । २ पक्षान्तर-
द्योतनम् । पक्षान्तरं चात्र पुनरर्थकम् । यथा मूर्खोपि शोभते तावत्
सभायां वस्त्रवेष्टितः । तावच्च शोमते मूर्खो यावत्किंचिन भाषते ॥
( हितो० ) इति । ३ अवधारणम् । ४ चार्थः समुच्चयादिः । तस्यायं
विभागो ज्ञेयः । चार्याश्चत्वारः १ समुच्चयः २ अन्वाचयः ३ इतरेतर-
योगः ४ समाहारश्चेति । अत्र सूत्रम् चार्थे द्वन्द्वः (पा० २।३।२९)
इति । समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्था: । परस्परनिरपेक्षस्या-
नेकस्यैकस्मिन्नन्वयः समुच्चयः । यथा अहरहर्नयति मनुष्यान्पशून्प-
क्षिणश्च यम इत्यत्र । अन्यतरस्यानुषङ्गिकत्वेन्वाचयः । आनुषङ्गिकत्वम-
नुद्देश्यत्वम् । अन्यतरस्म प्राधान्यं च तत्संबन्धिक्रियाया अवश्यकर्तव्यत्व-