This page has not been fully proofread.

न्यायकोश ।
 
२७१
 

 
इत्यादै॥ अत्रोक्तम् सादृश्यात्तु मता गौप्यस्ताच षोडश मेदिताः इति (सा०
द०) (बाच ० ) । शक्तिलक्षणाम्यामतिरिक्तैव गौणी वृत्तिरिति मीमांसकाः ।
सा च तदतिरिक्ता नेति नैयायिका आहुः ( म० प्र० ४ पृ० ४१ ) ।
अन्यत्र तु विशेष उक्तः सादृश्येतरसंबन्धेपि वृत्तेर्गौणत्वमिच्छन्ति शास्त्रकृतः
इति । [ ख ] शक्यपरंपरासंबन्ध: ( म० प्र० ४ पृ० ४१ ) । [ग]
लक्ष्योपस्थितिनियामकः सादृश्यात्मकः संबन्धः । यथा गौर्वाहीक इत्यादी
( वै० सा० द० ) ( त० प्र० ख० ४ पृ० ३६ ) । अत्रायमर्थः ।
वाहीको बाहीकदेशोद्भवः गौर्बलीवर्द इत्यर्थः । अत्र वाहीके गवामेदस्य
बाधागोपदेन गोसदृशो लक्ष्यते । गोसादृश्यं च गोगतजाड्यमान्द्यादिक-
मेव । तथाच जडो मन्दश्च वाहीकः इति शाब्दबोधः । एवं सिंहो
माणवक इत्यत्रापि गौणी लक्षणा बोध्या (त० प्र० ख० ४ पृ० ३६) ।
गौरवम् – १ आराध्यत्वावगाही ज्ञानभेदः । येयं भक्तिरित्युच्यते ( श० प्र०
लो० ७२ पृ० ९५) । यथा सहस्रं तु पितॄन् माता गौरवेणाति-
रिच्यते ( मनुस्मृति० ) इत्यादौ । यथा वा प्रायश्चलं गौरवमाश्रितेषु
( कुमार० स० ३ श्लो० १ ) इत्यादौ । २ गुरुत्वबदस्यार्थोनुसंधेयः ।
३ गौरवहेतुकमभ्युत्थानादिकं गौरबमिति काव्यज्ञाः पौराणिकाबाहुः ।
गौरी - तृतीया ( पु० चि० पृ० ८६ ) । यथा गौरी विनायकोपेता ।
– १ एकार्थको वाक्यसंदर्भः । यथा महाभारतरामायणादिः । चरम-
वर्णपर्यन्तवर्णसमूहो ग्रन्थ इति केचिद्वदन्ति । शास्त्रम् इत्यन्ये । यथा
ग्रन्थग्रन्थिरिह कचित्कचिदपि न्यासि प्रयत्नान्मया (नैष० ) प्रथमन्थि
तदा चित्रं मुनिर्मूढं कुतूहलात् ( भा० आ० अ० १ ) इत्यादौ ।
२ द्वात्रिंशद्वर्णमितानुष्टुप्छन्दस्कः श्लोको ग्रन्थ इति छन्दःशास्त्रज्ञा आहुः
( वाच० ) । ३ वर्णविशेषाणां ( अक्षरविशेषाणाम् ) ग्रन्थसंज्ञेति
द्रविडदेशीया वदन्ति ।
 
ग्रन्थः
 
-
 
ग्रह - (धातुः ) १ ज्ञानम् । यथा शिष्यं वेदं ग्राहयतीत्यादौ धात्वर्थः । यथा
वा गृह्णाति चक्षुः संबन्धादालोकोद्भूतरूपयोः (भा० १० लो० ५६ )
इत्यादौ । २ बुद्धिविशेषप्रयुक्तहस्तव्यापारः । यथा गृहाण शस्त्रं यदि