This page has not been fully proofread.

१० (३)
 
११ ( ४ )
 
१२ (५)
 
१३. ( ६ )
 
प्रन्थोत्पत्तिनामा तृतीय उपोद्वातः ।
 
पदार्थतत्त्वनिरूपणम् ( पदार्थखण्डनम् )-रघुनाथभट्टा-
चार्यतार्किकशिरोमणिः ।
 
पदार्थतत्त्वनिरूपणटीका ( पदार्थतत्त्वविवेचनटीका ) रघु-
देवन्यायालंकारः ।
 
तार्किकरक्षा ---वरदराजः ।
 
तर्कभाषा केशबमिश्रः ।
 
१४ ( १ ) वैशेषिकसूत्रम् ( २ ) – महर्षि कणादः ।
१५ ( २ ) भाष्यम् – प्रशस्त पादाचार्यः ।
 
१६ ( ३ ) भाष्यम् – चन्द्रकान्ततर्कालंकारः (शके १८००)
 
१७ ( ४ ) भारद्वाजवृत्तिः (वैशेषिकसूत्रव्याख्या गङ्गाधरकविरद्ध-
कविराजः ।
 
20
 
PS
 
१८ (५) न्यायकन्दली – ( प्रशस्तभाष्यस्य टीका) श्रीधराचार्यः ।
१९ ( ६ ) किरणावली ( प्रशस्तभाष्यस्य टीका ) - उदयनाचार्यः ।
२० ( ७ ) व्योमवती ( प्रशस्तभाष्यस्य टीका ) व्योमशिवाचार्यः ।
२१ (८) लीलावती (प्रशस्तभाष्यस्य टीका) —–श्रीवरसाचार्यः ।
 
२२ (९) भाष्यसूक्तिः (प्रशस्तपादकृतभाष्यस्य व्याख्यानम्) जग-
दीशभट्टाचार्यः ।
 
२३ ( १० ) मिक्षुषार्तिकम् (प्रशस्तमाष्यस्य व्याख्यानम् (!) ) -
कर्ता नोपलम्यते । 'पञ्चशिखाचार्यः कर्ता' इति केचिदाइः ।
'विज्ञानभिक्षुः कर्ता' इत्यन्ये आहुः ।
 
२४ ( १ ) किरणावलीप्रकाशः ( किरणावल्या व्याख्या ) वर्धमानो-
पाध्यायः ।
 
२५ ( २ ) किरणावलीटिप्पनम् –घुनाथतार्किकशिरोमणिः ।
 
२६ ( ३ ) द्रव्यप्रकाशिका ( किरणाबलीप्रकाशस्य व्याख्यानम् -
भगीरथठकुरः ।